Book Title: Anandsamucchayo Nam Yogshastram
Author(s): Shilchandrasuri
Publisher: ZZ_Anusandhan
View full book text
________________
३२
इत्थं जाते भूतजाते स्ववश्ये विश्वं पश्यन्निर्विशेषादशेषम् । योगी रोगोपद्रवैर्वजिताङ्गः स्वस्य स्वैरं दीर्घमायुस्तनोति कैश्चिन्मूढैरहह । जडतावासवेश्मायमानैमनिग्रन्थिग्रथितहृदयैर्दम्भसंरम्भसारैः १ । पिण्डस्थैर्यं प्रति निजमनः संनिवेशेऽप्यनीशैरध्यात्मस्य स्फुरितममलं नीयते पङ्किलत्वम् आलस्यवश्यमनसो यदि नैव सिद्धि यन्नैव पङ्करधिरोदुमलम्भविष्णु
-
येषामालस्यपङ्कादपसरति मनो ये कृपाम्भः प्रवाहा ये ध्वस्ताशेषदोषाः समतृणमणिता येषु जागर्ति नित्यम् । तेषां निःशेषसिद्धिव्यतिकरजनितप्राज्यस(सा) म्राज्यभाजां योगीन्द्राणामतन्द्राः परमपदभुवः सिद्धयः सम्भवन्ति
॥ २३ ॥ २३३
योगस्य दूषणपदं न तदा वदामः । र्दोषः स एष किमु नाम नगेश्वरस्य ?
।। २४ ।। २३८
यदिह परपुमर्थः प्रार्थ्यते योगिभिर्यत् (द्)
विदधति किल दास्यं तस्य ताः सिद्धयोऽपि । तदिदमपविकल्पस्वान्तसंवित्तिरूपं परमपदमिदानीमुच्यते सप्रपञ्चम्
अमूर्तं त - - त्वं कथमपि भवेन्मूर्तिकलितं स्वरूपेणाऽमूर्तं तनुपरिणतावेतदतंथा ! अपि स्थूलं सूक्ष्मं ध्रुवमपि न नित्यं गतगुणं गुणैरप्याकान्तं ननु तनुगतं सर्वगमपि
Jain Education International
।। २५ ।। ३३५
इति श्री समुच्चयविरचिते आनन्दसमुच्चयाभिधाने श्रीयोगशास्त्रे सिद्धिप्रकरणं सप्तमं समाप्तम् ॥
१. संभारसारै: । २. ' तत्तत्त्वं' इति संभवेत् । प्रकरणस्यान्तभागे द्रष्टव्याः ।
मार्च २००८
॥ २२ ॥ २३२
For Private & Personal Use Only
॥ १ ॥ २३६
॥। २* ॥ २३७
* अत्र प्रतौ टिप्पिताः ३ श्लोकाः
www.jainelibrary.org

Page Navigation
1 ... 30 31 32 33 34 35 36 37 38 39