Book Title: Anandsamucchayo Nam Yogshastram
Author(s): Shilchandrasuri
Publisher: ZZ_Anusandhan
View full book text
________________
३४
॥ ११ ॥ २४६
यथा हि नद्यः सरितामधीशं विशन्ति सर्वाः स्वरसप्रवृत्त्या । तथैव षण्णामपि तत्त्वमार्गाः समाधिमार्ग फलतोऽनुयान्ति तथा हि शाक्यव्रतिनो मनोज्ञ शय्यासनाहारविहारवन्तः । ध्यानाध्वनैकेन सयुक्ति मुक्ति - मित्थं समासादयितुं यतन्ते ॥ १२ ॥ २४७ वैराग्योपचयाद् विधूय विषयव्यासङ्गमङ्गीकृतध्यानस्थानकशुद्धिसंचितविदां नैरात्म्यतत्त्वं प्रति ।
पर्यायेण विलीनमानसमलप्राचीनचित्तक्षणो न्मीलन्निर्मलचित्तसन्ततिरहो । मोहदुहां जायते मुक्तिः सैव तदेव तत्त्वमसमं निःशेषदुःखक्षय: संक्षेपात् कृतिनां स एव सुखमप्युच्चैस्तदावेदितम् । इत्थं चिन्मयमेनमात्मविभवं सम्भावयन्तः क्षणा दध्यात्मोपनिषन्निषण्णमनसस्तस्मादमी सौगता:
-
यथा दाह्यं बाह्यं दहति वनवह्निः प्रसृमर स्ततः शाम्यत्युच्चैरधिकमधिकं तत्तनुतया । सुखं दुःखापेक्षं निखिलमपि निर्धूय सुधियां तथा तत्त्वज्ञानं स्वयमपि कृतार्थं विरमति
।। १४ ।। २४९
नैयायिका अपि जनव्यवहारमात्रं संसिद्धये किमपि यत्तदपि ब्रुवन्तु । तत्त्वं तु योगविधिनैव विवेचयन्त - स्तेऽपि प्रतीतिविषयं घटयन्ति साक्षात्
॥ १५ ॥ २५०
श्रोतव्यः श्रुतिशास्त्रतः स्वपनसि स्थाप्यस्ततो युक्तिभिर्ध्यातव्योऽथ तथा निवृत्तविषयव्यासङ्गसङ्गीतकैः । आत्मा शुद्धसमाधिबद्धमनसां येनैष साक्षाद् भवे - दित्यूचे श्रुतिरेव तत्त्वविषयज्ञानाय योगं परम् `योगाभ्यासादात्मतत्त्वस्य येयं साक्षाद्बुद्धिर्दुःखविध्वंसहेतुः । जीवन्मुक्तिः सैव यौगैरभीष्टा यस्यां योगी तत्त्ववाचाममधीष्टे ॥ १७ ॥ २५२
॥ १६ ॥ २५१
Jain Education International
मार्च २००८
-
।। १३ ।। २४८
अतः संसाराब्धेस्तटभुवमभिव्याप्तजगतः
परं सिद्धेर्धाम श्रयति यतिचर्यासु विमुखः ।
१. विलीय । २. ध्यानाभ्यासा० । ३. ततः । ४ ०मपि व्याप्य ।
For Private & Personal Use Only
॥ १८ ॥ २५३
www.jainelibrary.org

Page Navigation
1 ... 32 33 34 35 36 37 38 39