________________
मार्च २००८
* आधारचक्रे ई ऐं ॐ क्लीं ॥४॥ १। स्वाधिष्ठाने हां ही हूं हैं हौं हुः ॥६॥२॥ मणिपूरके दूं जं दी ड्मों जी , म्झें कौं क्लीं श्रीं ॥१०||३। अनाहते स प ठ मुरि छ च मा म य ण ट ॥१२॥४॥ विशुद्धिचक्रे अ आ इ ई उ ऊ ऋ ऋ ल ल ए ऐ ओ औ अं अः ॥१६॥५।। ललनाचके आ स प श यु रि दि च म प य ण ॥१२॥६॥ आज्ञाचक्रे श्री भ्रं क्लीं ॥३॥७॥ सोमचके हं स छ द ध्र फा वि री यो गि स दु की ति च प्री ॥१६॥८॥ मनश्चक्रे श्लं नं सुं(गुं) हैं प्रैश्चै ॥६॥९। ४, ६, १०, १२, १६, १२, ३, १२ (११६), ६ ।।।
अमी स्फुटध्यानविधानवन्ध्याः प्रायो न मन्त्राः फलिनो भवन्ति । यथोपदेशं क्रमशः फलाढ्यं तदुच्यते ध्यानविधानमेतत् ॥७३॥ १७(१८) आधारचक्रं चतुरङ्गुलोच्छ्यै-दलैश्चतुर्भिश्चतुरङ्गलायतैः । दूर्वाङ्कुरच्छायधरं वदन्ति तदन्तरस्थं पुरुषं विचिन्तयेत् ॥४॥१८(१९) तद्वर्णमेकं कमलासनस्थं काष्टाचतुष्काभिमुखस्थदेहम् ।। निमेषशून्यीकृतलोचनं च स्वयं च संस्थानमिदं दधानः ॥५॥१९(२०) मन्त्रमक्षरचतुष्कनिर्मितं स्पष्टमष्टशतसंख्यया जपन् । “ई ऐं क्ली" || वातदोषमथ शाकिनीग्रहं स्थावरं च गरलं हरत्यसौ ॥७६||२०(२१)॥१ साधिष्ठाने षड्दलाम्भोजरूपे सौवर्णश्रीभाजि पद्मासनस्थम् । अर्नोन्मीलल्लोचनं स्वर्णवर्णं हृद्विन्यस्ताङ्गुष्टतर्जन्युपान्तम् ॥७७।। २१(२२) न्यस्तेक्षणं तत्र च तत्स्वरूपो योगी जपन्नक्षरषट्कमन्त्रम् । “हां ही हूं हैं हौं हुः" ।। फणाविहीनस्य विषं महाहे-निहन्ति भूतप्रभवं च दोषम् ॥७८॥ २०(२३)॥२ मणिपूरकपङ्कजे दशास्त्रे गुदमेंद्रान्तरवर्तिपाणिभागम् । गरुडासनसंस्थमुष्णरश्मि-प्रतिमं मीलितपाणिपद्मयुग्मम् ॥७९॥ २१ (२४) ध्यायन् पुरुषं स्वयं तथास्थो दिक्चक्र क्रमतोदशाक्षरोत्थम् । "दूं जं दी ड्मों जी , म्झें कौं क्लीं श्रीं" || मन्त्र वारान् यः शुचिश्चतुर्भि(?)सहितां षष्टिमुदीरयन् मुनीन्द्रः ।।८०।। २४ (२५) १. मेनं ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org