Book Title: Anandsamucchayo Nam Yogshastram
Author(s): Shilchandrasuri
Publisher: ZZ_Anusandhan
View full book text
________________
अनुसन्धान ४३
वातव्याधिमुपाधिसम्भवविषं श्लेष्मप्रकोपं तथा मूलादेव निहन्त्यथो यदि मनाक् सम्मील्य नेत्रद्वयम् । विन्यस्यन् करकुड्मले जपति तं मन्त्रं विलोमाक्षरं कल्पान्तादपि दष्टकस्य कुरुते स्वैरं तदाकारणम् चक्रेऽनाहतसंज्ञके परिणमज्जम्बूफलश्यामले न्यस्यन्तं भुवि वामपाणिकमलं जानौ च सव्यं करम् । संवीतस्फुटयोगपट्टनिभृतं चक्षुस्तथाऽन्तर्मुखं तत्त्वं तं सहजं स्मरन्नरमिति ध्याता तथैव स्थितः मन्त्रमष्टशतकल्पितमानं द्वादशाक्षरममुं समुदीर्य । जङ्गमादिविषवेधेमशेषं दोषजातमपि च प्रतिहन्ति किञ्च रात्रिन्दिवं योगी तदेकध्यानमानसः । अतीन्द्रियमपि ज्ञान - मासादयति सादरः
मन्त्रः " स प ठ मुरि छ चमा म य ण ट" ॥ विशुद्धचके घनसारवर्ण-मेकत्र सम्मीलितपाणिपादम् । तं सम्पुटस्थानकसंस्थदेहं तदन्तरन्यञ्चितलोचनं च
१२५ (२६) ॥ ३
Jain Education International
१५
||८२|| २६ (२७)
For Private & Personal Use Only
॥८३॥ २७ (२८)
॥८४॥ २८ (२९ ) ॥ ४
॥८५॥२९ (३० )
स्मरन्नरं नित्यमिति स्वयं च तथास्थितो मन्त्रमुदीरयेद् यः । विषं न किञ्चित् प्रभवत्यमुष्य सारस्वतं चाद्भुतमभ्युदेति ॥ ८६ ॥ ३० (३१) ॥५ मन्त्रः “अइउऋलृएओअं प्रणवउद्गीथ हुं फुट् बषट् स्वधा स्वाहा ||" बहिः पक्षे "आ ई ऊ ऋ लृ ऐ औ अः नमः अमृतं 11 यचके ललनाभिधे विचिनुते बन्धूकबन्धुद्युति
12
साक्षाद् दक्षिणपादपद्मविलसत्सद्योगपट्टस्थितिम् ।
ईषन्मीलितलोचनं नरमसौ दंष्ट्रानखादेर्विषं
शूलादिज्वरदोषपोषमपि च व्यालुम्पति प्राणिनाम् ||८७ || ३१ (३२) ॥ ६
"आ स प श युरि दि च म प य ण" ॥ आज्ञाचक्रे पाटलापाटलाङ्गं वामे पादे प्रोल्लसद्योगपट्टम् । भ्रूयुग्मान्तर्न्यस्तनेत्रं पुमांसं पश्यन् योगी मन्त्रमुच्चारयंश्च ॥८८॥ ३२ (३३)
१. तदाभारणं । २. ० विषवेगविशेषं ।
www.jainelibrary.org

Page Navigation
1 ... 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39