Book Title: Anandsamucchayo Nam Yogshastram
Author(s): Shilchandrasuri
Publisher: ZZ_Anusandhan
View full book text
________________
अनुसन्धान ४३
नादोदयस्थनकदत्तचित्तो वज्रासनान्तः कृतपाणियुग्मः । मयूरवद् व्योमनि नृत्यतीव मयूरकर्म प्रथितं ततस्तत् मध्येमध्यमवोक्पदं कृतपदं चेतः समासूत्रयन् रुन्धानश्च नवापि देहविवराण्युद्यन्मरुन्मारणात् । निर्लक्ष्येक्षणमेकमंड्रिकमलं जानौ समारोपयन् मूर्त्यन्यच्च भवेच्च भैरव इव स्याद् भैरवं कर्म तत् अथ धातुरससमीरेन्धननिधनविधानबद्धसंरम्भा । कर्मत्रितयाभ्यासात् (द्) ज्वलनकला ज्वलति देहान्तः
दृढं कृत्वा वज्रासनमनुगुदान्तेन कलिते कलोत्पत्तिस्थानं मनसि विधुवन् गाढमभितः । ज्वलज्ज्वालामालाकुलमखिलमङ्गं वितनुते कृती ज्वालामालिन्यदितमिति कर्म स्फुटमिदम् यत्रासूत्रितमूत्रे भाण्डकुहरक्रोडाधिवासं मनः कृत्वा किं च समुन्मिषन्निजवपुर्वज्रासनोज्जागरम् । गाढं पाणितलेन कोमलतरग्राव्णाऽथवा घर्षयेद्वज्रीकर्म तदत्र वज्रसमतामङ्गस्य धत्ते क्रमात् अथ संजायते प्रौढं रसशोषैककारणम् । शिखिप्रभाप्रभोल्लासो मांसलः कर्मभिस्त्रिभिः
||१६|| १६९
कृत्वा पाष्णि पायुशिश्नान्तराले बद्ध्वा यत्त्रादुड्डियाणाख्यबन्धनम् । भानोश्चंण्डे मण्डले लीनचित्त- स्तच्चण्डालीकर्म निर्मीयते स्म ||१७|| १७०
ध्यानस्थाननिधानतागतमना विस्तार्य तिर्यक्कृता
'वन्योन्यं चरणौ विधाय विवृतं पाणिद्वयेनाऽऽननम् ।
२५
।।१६७।।
Jain Education International
।। १५ ।। १६८ ।३
For Private & Personal Use Only
||२०|| १७३
वज्रासनस्थितवपुः स्थिरधीः स्वचित्त-मारोप्य रेचकसमीरणजन्मचक्रे । स्वान्तेन रेचयति नाडिगतं समीरं तत् कर्म रेचकमिति प्रतिपत्तिमेति ॥ २१ ॥१७४
॥१८॥ १७१
॥१९॥ १७२
१. आधार: । २. मणिपूरकोपरि । ३. आधाराधः । ४. स्वाधिष्ठानोपरि । ५. आधारोपरि । ६. आधारोपरि । ७. अनाहतोपरि । ८. व्वत्यन्तं । ९. विधृतं ।
www.jainelibrary.org

Page Navigation
1 ... 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39