Book Title: Anandsamucchayo Nam Yogshastram
Author(s): Shilchandrasuri
Publisher: ZZ_Anusandhan
View full book text
________________
अनुसन्धान ४३
११
॥५०॥
पुर इह गजजिह्वा दक्षिणं चक्षुरेति श्रवणमिदमुपास्ते पृष्टतस्त्वल्मुखाख्या नाशान्तःस्था स्पृशति सततं ब्रह्मरन्ध्र सुषुम्णा पूषा तस्याः स्फुरति पुरतो गुह्यदेशे वसन्ती । गान्धारीति प्रसरति गुदस्थानगा पृष्टतस्तु ज्ञेयै शङ्खिन्यथ च दशमी देहशाखाचतुष्के
॥५१॥ प्राण: प्राणादिडास्थादुपचयमयते रेचकादित्रयं च व्याधत्तेऽसौ यशास्थः कृकरमरुदथ क्षुत्तुषोः प्रौढिमानम् । वृत्तिं कूर्मः कुहूस्थः प्रथयति नयनामीलनोन्मीलनानां किं चालस्यप्रणाशं जनयति जगतामुच्चकैर्दीपनं च
॥५२॥ स्यात् पिङ्गला खेलदुदानवायो-रूचं रसादेर्गमनं व्यथा च । शोधू तथा शूलमुशन्ति सन्तो धनञ्जयाख्याद् गजजिबिकास्थात् ॥५३॥ नागो वायुर्योयुमस्त्युल्मुखाया'-मुद्गारः स्याद् वान्तिरोधश्च तस्मात् । किं चोपास्ते यः समानः सुषुम्णां पुष्ट्यारोग्ये साम्यमस्माद् रसादेः ॥५४॥ व्यानात् संग्रहमोक्षसंवृतिविवृत्यादीनि पूषा स्थिताद् गान्धार्या मलमूत्रशुक्रसरणासक्तीस्तथा पानतः । शङ्खिन्यामथ देवदत्तपवनाज्जृम्भासमभ्युन्नति हिक्काङ्गस्फुटनालसत्त्वजडतानिद्रागमांश्चाऽभ्यधुः इति श्रीसमुच्चयविरचिते आनन्दसमुच्चयाभिधाने योगशास्त्रे
__नाडीप्रकरणं द्वितीयं समाप्तम् ॥
॥५३॥
॥५५॥
॥५६॥ १
चक्रेष्वमीषु स्फुटवर्णपणे - भवन्ति चक्राणि नव प्रधानम् । तदेषु विस्पष्टफलोत्तरङ्गान् क्रमेण वर्णान् परिवर्णयामः *ईमित्यस्मात् स्फुरति परमानन्द आधारचक्रे वर्णादाविर्भवति सहजानन्द ऐमित्यतश्च । १. संवसत्युल्मुखाया० ।
Jain Education International
For Private & Personal Use Only.
www.jainelibrary.org

Page Navigation
1 ... 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39