Book Title: Alamban Pariksha
Author(s): Dinnaga, Dharmapala, N Aiyaswami Shastri
Publisher: Adyar Library
View full book text
________________
14
आलम्बनपरीक्षा
PARAMARTHA'S CHINESE
VERSION
HSUAN CHUANG'S CHINESE
VERSION
रूपादिपरमाणूनां सञ्चिताकारेऽपि युक्तिस्तथैव । तस्य सर्वथा अण्वाकारतया ग्रहात् ।
४. चक्षुरादिविज्ञानकारणपरमाणुसञ्चिताकारवादे पुनरस्ति दो
४. कस्मात् । पदार्थमध्यवर्ती परमाणु र्यदि विज्ञानजनकः । तदा इदं विज्ञानं न भिद्येत । पदार्थ - षान्तरम् । मध्यवर्तिपरमाणुभेदाभावात् । यदि
वदसि आकारभेदात् विज्ञानभेदो जायते । घटादिपदार्थाश्च न समाः । तदाकारकारणत्वात् जायमानं विज्ञानं भिद्यते । इति । अयमर्थो न युज्यते । I
कस्मात् । तादृशाकारभेदाः घटादि - घटशरावादिमहदल्पादिपदार्थसाधन -
प्रज्ञप्तिपदार्थवर्तिनः न तु 'परमाणुद्रव्यवर्तिनः ।
घटशरीवादिमतिः
तद्गृह्णन्ती अभिन्ना स्यात् । नाकारभेदाद भेदः
आकारभेदस्याद्रव्यत्वात् ॥
परमाणुषु बहुषु अल्पेषु वा साम्यात् तत्कारणा मतिरभिन्ना स्यात् । तत्पदार्थाकारभेदाद्बुद्ध्याकारभेद इति
वदसि चेत् । न तथा युक्तन् । ग्रीवाद्याकारभेदः केवलं घटादिप्रज्ञप्तिधर्मेऽस्ति । अतस्तन्न ग्राह्यं परमाणवोऽपि भिन्नाकारा इति ।
तु परमाणुषु ।
Page Navigation
1 ... 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142