Book Title: Alamban Pariksha
Author(s): Dinnaga, Dharmapala, N Aiyaswami Shastri
Publisher: Adyar Library
View full book text
________________
आलम्बनपरीक्षावृत्ति
17
PARAMĀRTHA'S CHINESE
HSUAN CHUANG'S CHINESE
VERSION
VERSION
जातयोः कथमालम्ब्यालम्बनरूपम् । युगपज्जातयोरपि [न] कार्यकारणभावो उच्यते । हेतुः पूर्व चेत् पश्चात् लभ्यते । फलम् । . फलं हि हेत्वनन्तरभावि' । न तु हेतुः फलानन्तर'' भावी । हेतोस्सफलत्वे अवश्यं सत्ता। हेतोर्निष्फलत्वे अवश्यमसत्ता । फलं हेत्वनन्तरभावि'' सद्वा असद्वा । इदमाख्यायते हेतुफलरूपम् ।
अथ वा शक्तयर्पणात् क्रमेण आ- अथ वा पूर्व विज्ञानाकारः लम्व्यालम्वन [रूपं] सिध्यति। विष- पश्चाद्विज्ञानप्रत्ययो भवन् मूलयाकारं विज्ञानं क्रमेण उत्पद्य उत्पा- विज्ञाने स्वानुरूपकार्योत्पादकशक्तयदयति । कार्यानुरूपशक्तयुत्पादनेन र्पणादुत्पादयति । इति युक्तयविरोविज्ञानधारामुत्पादयति । धात् ।
पृछ्यते । यद्यन्तर्विषयो विज्ञाना यदि पञ्चविज्ञानानि केवलमन्तः लम्बनप्रत्ययं उत्पत्तिकारणम् । कथं रूपं प्रतीत्य जायन्ते । कथं पुनरुच्यते सूत्रं व्याख्यातव्यम् । सूत्रमाह' । चक्षुरादिः प्रत्यय इति । चक्षुरूपञ्च प्रतीत्य चक्षुर्विज्ञानमुत्पद्यते । इति विस्तरः । उच्यते । कार्यसहकारिशक्तिस्वरूपमिन्द्रियमुच्यते ।

Page Navigation
1 ... 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142