Book Title: Agam 37 Chhed 04 Dashashrutskandh Sutra Shwetambar
Author(s): Purnachandrasagar
Publisher: Jainanand Pustakalay
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
सुयं मे आउसंतेनं भगवया एवमक्खायं - इह खलु थेरेहिं भगवंतेहिं अट्ठविहा गणिसंपदा पं०, कयरा खलु थेरेहिं भगवंतेहिं अट्ठविहा गणिसंपदा पं०?, इमा खलु थेरेहिं भगवंतेहिं अट्ठविहा गणिसंपदा पं० तं० - आयार संपया सुय० सरीर० वयण० वायणा० मति० पजोग० संगहपरिण्णा णाम अट्टमा । ५ । से किं तं आयारसंपया?, २ चउव्विहा पं० तं०-संजमधुवजोगजुत्ते यावि भवति असंग पहिज्जए अणियता वित्ती वुद्धसीले यावि भवति, से तं आयारसंपदा । ६ । से किं तं सुयसंपदा ?, २ चउव्विहा पं०, तंo - | बहुसुत्ते यावि भवति विचित्तसुत्ते परिचितसुत्ते घोसविसुद्धि कारए०, से तं सुयसंपदा[७] से किं तं सरीरसंपदा, २ चउव्विहा पं० तं० - आरोहपरिणाहसंपन्ने यावि भवति अणोतम्पसरीरे थिरसंघयणे बहुपडिपुण्णेदिए यावि भवति, से तं सरीरसंपदा २८ । से किं तं वयणसंपदा, २ चउव्विहा पं० नं० - आदिज्जवयणे यावि भवति महरवयणे० अणिस्सियवयणे फुडवयणे, सेत्तं वयणसंपदा ।९। किं तं वायणासंपदा ?, २ चउव्विहा पं० तं० - विजय उद्दिसति विजयं वाएति परिनिव्वावियं वाएति अत्थणिज्जवए यावि भवति, से तं वायणासंपदा ।१०। से किं तं मतिसंपदा, २ चउव्विहा पं० तं० - उग्गहमतिसंपदा ईहा० अवाय० धारणा०, से किं तं उग्गहमइ० ?, २ छव्विहा पं० तं० खिष्पं ओगिण्हति बहु० बहुविहं० धुवं० अणिस्सियं० असंदिद्धं०, से तं उग्गहमती, एवं ईहामतीवि, एवं अवायमतीवि, से किं तं धारणामती ?, २ छव्विहा पं० तं०- बहुं धरति बहुविधं पुराणं० दुद्धरं० अणिस्सियं० असंदिद्धं धरेति, से तं धारणामती, से तं मतिसंपदा ।११) से किं तं पओगसंपदा?, २ चउव्विहा पं० नं० -आयं विदाय वादं परंजित्ता ॥ श्रीदशाश्रुतस्कंधसूत्रं ॥
पू. सागरजी म. संशोधित
५
Acharya Shri Kailassagarsuri Gyanmandir
For Private And Personal Use Only

Page Navigation
1 ... 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55