Book Title: Agam 37 Chhed 04 Dashashrutskandh Sutra Shwetambar
Author(s): Purnachandrasagar
Publisher: Jainanand Pustakalay
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सम्म अणुपालेत्ता भवइ, से णं चाउद्दसअमिउद्दिदुपुण्णमासिणीसु पडिपुण्णं पोसहं सम्म अणुपालेत्ता भवति, से णं एगराइयं| उवासगपडिमं नो सम्म अणुपालेत्ता भवति, चउत्था उवासगपडिमा।२३। अहावरा पंचमा उवासगपडिमा सव्वधम्मरुई यावि भवति, तस्स णं बहूई सीलवय जाव सम्म अणुपालेता (पडिलेहियाई) भवति, से णं सामाइय तहेव से णं चाउद्दसि तहेव एगराइ सम्म अणुपालेत्ता भवति, से णं असिणाणए वियडभोई मलियकडे दिया बंभयारी रत्तिं परिमाणकडे,से णं एयारूवेणं विहारेणं विहरमाणे जह० एगाहं वा दुयाहं वा तियाहं वा उक्कोसेणं पंच मासे विहरिज्जा, पंचमा उवासगपडिमा।२४। अहावरा छट्ठा उवासगपडिमा सव्वधम्मरुई यावि भवति जाव से णं एगराइयं उवासगपडिभं अणुपालित्ता भवति, से णं असिणाणए वियडभोई मउलीयकडे दिया वा राओ वा बंभयारी, सचित्ताहारे य से परिण्णाए ण भवति, से णं एयारूवेणं विहारेणं विहरमाणे जह० |एगाहं वा दुयाहं वा जाव उक्को० छम्मासा विहरिज्जा, छट्ठा उवासगपडिमा।२५। अहावरा सत्तमा उवासगपडिमा सव्वधम्मरुई यावि भवति जाव राओ वा बंभयारी सचित्ताहारे से परिणाए भवति, आरंभे से अपरिण्णाए भवति, से णं एयारूवेणं विहारेणं विरमाणे जह० एगाहं वा दुयाहं वा जाव उको० सत्तं मासे विहरिज्जा, सत्तमा उवासगपडिमा२६ अहावरा अट्ठमा उवासगपडिमा सव्वधम्मरुई। यावि भवति जाव राओ वा बंभयारी सचित्ताहारे से परिण्णाए भवति आरंभे से परिण्णाए भवति, पेसारंभे य से अपरिण्णाए
भवति, से णं एयारूवेणं विहारेणं विहरमाणे जाव एगाहं वा दुयाहं वा जाव उक्को० अट्ठ मासा विहरिज्जा, से तं अट्ठमा || श्रीदशाश्रुतस्कंधसूत्र ॥
पू. सागरजी म. संशोधित
For Private And Personal Use Only

Page Navigation
1 ... 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55