Book Title: Agam 37 Chhed 04 Dashashrutskandh Sutra Shwetambar
Author(s): Purnachandrasagar
Publisher: Jainanand Pustakalay

View full book text
Previous | Next

Page 33
________________ Shri Mahavir Jain Aradhana Kendra www.kobetirth.org Acharya Shri Kailassagarsuri Gyanmandir दिव्वमाणुसतिरिच्छजोणिया जाव अहाविधिमेव ठाणं ठाइत्तए, एगराई णं भिक्खुपडिमं अणणुपालेमाणस्स अणगारस्स इमे तओ ठाणा अहियाए असुभाए अखमाए अणिस्सेसाए अणाणुगामियत्ताए भवंति, तं०-उम्मायं वा लभेज्जा दीहकालियं वा रोगायंकं पाउणेजा केवलिपनत्ताओ धम्माओ वा भंसेजा, एगराइयं णं भिक्खुपडिम सम्मं अणुपालेमाणस्स अणगारस्स इमे तओ ठाणा हियाए जाव आणुगामियत्ताए भवंति, तं०-ओहिणाणे वा से समुपजेजा मणपज्जवनाणे वा से समुप्पज्जेज्जा केवलनाणे वा से असमुप्पण्णपुव्वे समुपजेजा, एवं खलु एसा एगराइया भिक्खुपडिमा अहासुत्तं अहाकप्पं अहामग्गं अहातच्चं सम्म कारण फासिता पालिता सोहिता तीरिता किट्टिता आराहिता आणाए अणुपालिता यावि भवति, एताओ खलु ताओ थेरेहिं भगवंतेहिं बारस भिक्खुपडिमाओ पण्णत्ताओत्ति बेमि।३५॥ भिक्षुप्रतिमाध्ययनं ७॥ तेणं कालेणं तेणं समएणं सभणे भगवं महावीरे पंचहत्युत्तरे होत्था तं०-हत्थुत्तराहिं चुए चइत्ता गब्भं वकंते, हत्युत्तराहिं गब्भाओ गब्भं साहरिए, हत्युत्तराहिं जाए, हत्युत्तराहिं मुंडे भवित्ता आगाराओ अणगारियं पव्वइए, हत्थुत्तराहिं अणंते अणुत्तरे निव्वाधार निरावरणे कसिणे पडिपुण्णे केवलवरनाणदंसणे समुप्पन्ने, साइणा परिनिव्वुए भयवं, जाव भुजो २ उवदंसेइत्ति बेमि३६॥ पर्युषणाकल्पाध्ययनं८॥ तेणं कालेणं० चंपा नाम नगरी होत्था वण्णओ, पुण्णभद्दे चेइए, कोणिए राया, धारिणीदेवी सामी समोसढे, परिसा निग्गया, श्रीदशाश्रुतस्कंधसूत्र पू. सागरजी म. संशोधित For Private And Personal Use Only

Loading...

Page Navigation
1 ... 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55