Book Title: Agam 37 Chhed 04 Dashashrutskandh Sutra Shwetambar
Author(s): Purnachandrasagar
Publisher: Jainanand Pustakalay

View full book text
Previous | Next

Page 37
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अप्पाणं भावेमाणे इहमागच्छेज्जा तयां णं देवाणुप्पिया! तुमे भगवओ महावीरस्स अहापडिरूवं उग्गहं अणुजाणह ना सेणियस्स रण्णो भंभासारस्स एयमहं पियं निवेएह, तए णं ते कोडुंबियपुरिसा सेणिएणं रण्णा भंभासारेण एवं वुत्ता समाणा हट्ठट्ठा जाव | हियया जाव एवं सामित्ति आणाए विणएणं वयणं पडिसुणंति त्ता सेणियस्स रण्णो अंतियाओ पडिनिक्खमंति ता रायगिहनगरस्स | मज्झमज्झेणं निग्गच्छंति ता जाई इमाई भवंति रायगिहस्स बहिया आरामाणि वा जाव जे तत्थ महयरगा आण (अण्णता चिट्ठति ते एवं वदंति जाव सेणियस्स रण्णो एयमहं पियं निवेदिज्जा भे पियं भवतु, दोच्चंपि एवं वदंति ना जामेव दिसं पाउब्या | तामेव दिसं पडिगया|३८| तेणं कालेणं० समणे भगवं महावीरे आदिगरे जाव गामाणुगामं दूइजमाणे जाव अप्पाणं भावेमाणे विहरति, तते णं रायगिहे नगरे सिंघाडगतिगचउक्वचच्चर जाव परिसा पडिगया जाव पज्जुवासति, तते णं महत्तरगा जेणेव समणे भगवं महावीरे तेणेव उवागच्छंति ता समणं भगवं महावीरं वंदंति नमंसंति ता नामगोयं पुच्छंति ना नामगोत्तं पधारेंति ना एगयओ मिलंति ता एगंतमवक्कमंति ता एवं वदासी जस्स णं देवाणुपिया ! सेणिए राया दंसणं कखइ जस्स णं देवाणुप्पिया ! सेणिए | राया दंसणं पीहेति जस्स णं देवाणुप्पिया! सेणिए राया दंसणं पत्थेति जस्स णं देवाणुप्पिया! सेणिए राया दंसणं अभिलसति | जस्स णं देवाणुपिया ! सेणिए राया नामगोत्तस्सवि सवणयाए हट्टतुट्ठ जाव भवति से णं समणे भगवं महावीरे आदिगरे तित्थगरे | जाव सव्वण्णू सव्वदरिसी पुव्वाणुपुव्विं चरमाणे गामाणुगामं दूइजमाणे सुहंसुहेणं विहरमाणे इहमागयाते इह संपणे इह समोसढे ॥ श्रीदशा श्रुतस्कंधसूत्रं ॥ पू. सागरजी म. संशोधित २६ For Private And Personal Use Only

Loading...

Page Navigation
1 ... 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55