Book Title: Agam 37 Chhed 04 Dashashrutskandh Sutra Shwetambar
Author(s): Purnachandrasagar
Publisher: Jainanand Pustakalay
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
जाव अप्पाणं भावमाणे विहरति, तं गच्छामो णं देवाणुप्पिया! सेणियस्स रण्णो एयमटुं पियं निवेदेमो पियं में भवतुतिकटु एयमढे अण्णमण्णस्स पडिसुणंति ना जेणेव रायगिहे नगरे तेणेव उवागच्छंति ना रायगिहं नगरं मझूमझेणं जेणेव सेणियस्स रण्णो गिहे जेणेव सेणिए राया तेणेव उवागच्छन्ति त्ता सेणियायं करतलपरिग्गहियं जाव जएणं विजएणं वद्धाति त्ता एवं | वयासी जस्स णं सामी! दंसणं कंखंति जाव से णं समणे भगवं महावीर गुणसिलए चेइए जाव विहरइ, तं णं देवाणुप्पियाणं| पियं निवेदामो पियं भे भक्तु।३९। तते णं से सेणिए राया तेसिं पुरिसाणं अंतिए एयमढे सोच्चा निसम्म हतुद्वजावहियए सिंहासणाओ अब्भुढेति त्ता जहा कोणिओ जाव वंदति नमंसति त्ता ते पुरिसे सक्कारेति संमाणेति त्ता विउलं जीवियारिहं पीतिदाणं दलयति त्ता पडिविसजेइ त्ता नगरगुत्तिए सहावेइ त्ता एवं वदासी खिय्यामेव भो देवाणुप्पिया! रायगिहं नगरं सभितरबाहिरियं आसियसंमजिओवलितं जाव पच्चप्पिणंति४० तए णं से सेणिए राया बलवाउयं सहावेति त्ता एवं वयासी खिप्पामेव भो देवाणुप्पिया! हयगयरहजोहकलियं चाउरंगिणिं सेनं सबाहेह जाव सेऽवि पच्चप्पिणति, तते णं से सेणिए राया जाणसालियं सहावेति त्ता एवं वदासी खिप्पामेव भो देवाणुप्पिया! धम्मियं जाणपवरं जुत्तामेव उवट्ठावेह त्ता मम एयमाणत्तियं पच्चप्पिणाहि, तते णं से जाणसालिए सेणिएणं रण्णा एवं वुत्ने समाणे हद्वतजावहियये जेणेव जाणसाला तेणेव उवागच्छइ त्ता जाणसालं अणुपविसइ त्ता जाणं पच्चुवेक्खइत्ता पच्चोरुभति त्ता जाणगं संपमजइ त्ता जाणगंणीणेति त्ता जाणगं संवदृ त्ता दूसंपवीणेति त्ता जाणाई ॥ श्रीदशाश्रुतस्कंधसूत्र।
| २७
पू. सागरजी म. संशोधित
For Private And Personal Use Only

Page Navigation
1 ... 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55