Book Title: Agam 37 Chhed 04 Dashashrutskandh Sutra Shwetambar
Author(s): Purnachandrasagar
Publisher: Jainanand Pustakalay

View full book text
Previous | Next

Page 47
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पुरिसजायस्स तहारूवे समणे वा माहणे वा जाव पडिसुणेज्जा ?, हंता पडिसुणेज्जा, से णं सद्दहेज्जा पत्तिएज्जा रोइज्जा ?, णो इण्डे समट्टे, अभविये णं से तस्स धम्मस्स सद्दहणताए०, से भवति महिच्छे जाव दाहिणगामिए नेरइए आगमेस्साए दुल्लभबोहिए यावि | भवति, एवं खलु समणाउसो ! तस्स णियाणस्स इमेयारूवे पावफलविवागे जं णो संचाएति केवलिपण्णत्तं धम्मं सद्दहेत्तए वा | पत्तिइत्तए वा रोइत्तए वा १५० । एवं खलु समणाउसो ! मए धभ्मे पण्णत्ते तं चेव से य परक्कममाणे माणुस्सएसु कामभोगे निव्वेयं गच्छेज्जा, माणुस्सगा खलु कामभोगा अधुवा अणितिया तहेव जाव संति उद्धं देवा देवलोगंसि ते णं तत्थ णो अण्ण | देवं णो य अण्णाओ देवीओ अभिजुंजिय २ परियारेंति अप्पणा चेव अप्पाणं विउव्वित्ता परियारेति ता जइ इमस्स तवनियम तं चैव सव्वं जाव से णं सद्दहेज्जा पत्तिएज्जा रोएज्जा?, णो इणट्टे समट्ठे, अण्णत्थरुई रुइमायाए से भवति, से जे इमे आरण्णिया आवसहिया गामणियंतिया किण्हुर हस्सिया णो बहुसंजया णो बहुपडिविश्या सव्वपाणभूयजीवसत्तेसु अप्पणा सच्चामोसाई परंजंता अहं ण हंतव्वो अण्णे हंतव्वा अहं न अज्जावेयव्वो अण्णे अज्जावेयव्वा अहं न परियावेयव्वो अण्णे परियावेयव्वा अहं न परिघेत्तव्वो अण्णे परिघेत्तव्वा अहं न उद्दवेयव्वो अण्णे उद्दवेयव्वा, एवामेव इत्थिकामेहिं मुच्छिया गढिया गिद्धा अज्झोववण्णा जाव कालमासे | कालं किच्चा अण्णतराई आसुराई किब्बिसियाई ठाणाई उववत्तारो भवंति, ततो मुच्चमाणा भुज्जो २ एलमूलयत्ताए पच्चायंति, तं खलु समणाउसो ! तस्स निदाणस्स जाव णो संचाएति केवलिपण्णत्तं धम्मं सद्दहित्तए वा० । ५१ । एवं खलु समणाउसो ! मए ॥ श्रीदशाश्रुतस्कंधसूत्रं ॥ पू. सागरजी म. संशोधित ३६ For Private And Personal Use Only

Loading...

Page Navigation
1 ... 45 46 47 48 49 50 51 52 53 54 55