Book Title: Agam 37 Chhed 04 Dashashrutskandh Sutra Shwetambar
Author(s): Purnachandrasagar
Publisher: Jainanand Pustakalay
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
भवति परिसं विदाय वादं परंजित्ता० खेत्तं विदाय वादं० वत्थं०, से तं पओगमतिसंपदा ।१२ । से किं तं संगहपरिण्णासंपदा ?, २ चउव्विहा पं० तं० - बहुजणपाउग्गत्ताए वासावासासु खित्तं पडिलेहित्ता भवति बहुजणपाओगत्ताए पाडिहारियं सेज्जासंथारयं ओगिण्हित्ता भवति कालेणं कालं समाणइत्ता भवति आहागुरु संपूइत्ता भवति, से तं संग्गहपरिण्णा ।१३। आयरियत्तो अंतेवासी | इमाए चउव्विहाए विणयपडिवत्तीए विणइत्ता णिरिणत्तं गच्छति, तं० - आयारविणएणं सुयविणएणं विक्खेवणाविणएणं दोसनिग्धायणाविणएणं, से किं तं आयारविणए ?, २ चउव्विहे पं० तं० - संजमसामायारी यावि भवति तवसामायारी ० गणसामायारी० एगल्लविहार सामायारी०, से तं आयारविणए, से किं तं सुयविणए ?, २ चउव्विहे पं० नं० - सुयं वाएति अत्थं० हियं० निस्सेसं०, से तं सुयविणए से किं तं विक्खेवणाविणए?, २ चउव्विहे पं० तं०-अदिट्ठ वाएति दिट्ठपुव्वगत्ताए विणएत्ता भवति, दिट्ठपुव्वगं साहम्मियत्ताए०, दिट्ठपुव्वगं सहेतु तं धम्माओ धम्मे ठावित्ता भवति, तस्सेव धम्मस्स हियाए सुहाए खमाए | निस्सेयसाए आणुगामियत्ताए अब्भुट्टेत्ता भवति, से तं विक्खेवणाविणए, से किं तं दोसनिग्धायणाविणए ?, २ चउव्विहे पं० तं०कुद्धस्स कोहं विणइत्ता भवति, दुट्ठस्स दोसं णिगिण्हित्ता भवति, कंखियस्स कंखं छिंदित्ता भवति, आया सुष्पाणिधितो यावि भवति, से तं दोसनिग्धायणाविणए । १४ । तस्सेवंगुणजातीयस्स अंतेवासिस्स इमा चउव्विहा विणयपडिवत्ती भवति तं०उवगरणउप्पायणता साहिल्लता वण्णसंजलणता भारपच्चोरुहणता, से किं तं उवगरणउपायणया ?, २ चउव्विहा पं० तं० - अणुष्पन्नाई
॥ श्रीदशाश्रुतस्कंधसूत्रं ॥
पू. सागरजी म. संशोधित
६
Acharya Shri Kailassagarsuri Gyanmandir
For Private And Personal Use Only

Page Navigation
1 ... 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55