Book Title: Agam 37 Chhed 04 Dashashrutskandh Sutra Shwetambar
Author(s): Purnachandrasagar
Publisher: Jainanand Pustakalay
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
पतंजति, जाविय से बाहिरिया परिसा भवति तं० - दासेति वा पेसेति वा भतएति वा भाइल्लेति वा कम्मकरएति वा भोगपुरिसेति वा तेसिंपिय णं अण्णयरगंसि अहालघुससि अवराहंसि सयमेव गरुयं दंडं निवत्तेति तं०-इमं दंडेह इमं मुंडेह इमं तज्जेह इमं तालेह इमं दुब्बंधणं करेह इमं नियलबंधणं इमं हडिबंधणं इमं चारगबंधणं इमं नियलजुयलसंकुडियमोडितयं इमं हत्थच्छिन्नयं इमं पादच्छिन्नयं इमं कण्णच्छिन्नं इमं नक्कच्छिन्नं इमं ओइच्छिण्णं इमं सीसच्छिन्नं इमं मुखच्छिण्ण्यं इमं वइयच्छीइयं इमं हियउप्पाडियं एवं नयणदसणवयण० इमं जिब्भुष्पाडियं करेह इमं ओलंबिययं इमं घंसिययं इमं घोलितयं इमं सूलाइयं इमं सूलाभिण्णं इमं खारवत्तियं इमं दब्भवत्तियं इमं सीहपुच्छियं इमं वसभपुच्छियं इमं कड ( दव )ग्गिदड्ढयं इमं काकणिमंसखातियं इमं भत्तपाणनिरुद्धयं करेह इमं जावज्जीवबंधणं करेह इमं अन्नतरेणं असुभेणं कुमारेणं मारेह, जाविय से अब्भितरिया परिसा भवंति | तं० माताति वा पिताति वा भायाइ वा भइणीति वा भज्जाति वा धूयाति वा सुण्हाति वा तेसिंपिय णं अण्णयरंसि अहालहसगंसि अवराहंसि सयमेव गरुथं दंडं निव्वतेति तं०-सीतोदगवियडंसि कार्य बोलित्ता भवति उसिणोदगवियडेण कार्य ओसिंचित्ता भवति अगणिकाएण कार्य उवडहिया भवति जोत्तेण वा वेत्तेण वा नेत्तेण वा कसेण वा छिवाडीए वा लताए वा पासाई उचालेत्ता | | भवति दंडेण वा अट्ठीण वा मुट्ठीण वा लेलुणा वा कवालेण वा कार्य आउट्टित्ता भवति, तहम्पगारे पुरिसजाए संवसमाणे दुम्मणे भवति, तहष्पगारे पुरिसजाते विष्पवसमाणे सुमणा भवति, तहप्पगारे दंडपासी (रुई) दंडगुरुए दंडपुरक्खडे अहिए अस्सि लोयंसि ॥ श्रीदशाश्रुतस्कंधसूत्रं ॥
पू. सागरजी म. संशोधित
१२
Acharya Shri Kailassagarsuri Gyanmandir
For Private And Personal Use Only

Page Navigation
1 ... 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55