Book Title: Agam 37 Chhed 04 Dashashrutskandh Sutra Shwetambar
Author(s): Purnachandrasagar
Publisher: Jainanand Pustakalay
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
|| २ डायं २ रसियं २ असढं २ मणुण्णं २ मणाम २ निद्धं २ लुक्खं २ आहारित्ता भवति आसायणा सेहस्स, सेहे राइणियस्स वाहरमाणस्स अपडिसुणित्ता भवति आसायणा सेहस्स, सेहे राइणियस्स वाहरमाणस्स तत्थगते चेव पडिसुणित्ता भवति आसायणा सेहस्स २० सेहे राइणियं किंति वत्ता भवति आसायणा सेहस्स, सेहे राइणियं तुमति वत्ता भवति आमायणा सेहस्स, सेहे राइणियं खद्धं २ वत्ता भवति आसायणासेहस्स, सेहे.राइणियं तज्जाएणं तज्जायं पडिभणित्ता भवति आसायणा सेहस्स, सेहे राइणियस्स कह कहेमाणस्स इति एवं वत्ता भवति आसायणा सेहस्स, सेहे राइणियस्स कहं कहेमाणस्स णो सुमरसित्ति वत्ता भवति आसातणा सेहस्स, सेहे राइणियस्स कहं कमाणस्स नो सुमणा भवति आसायणा सेहस्स, सेहे राइणियस्स कहं कहेमाणस्स परिसं भेत्ता भवति आसायणा सेहस्स, सेहे राइणियस्स कहं कहेमाणस्स कहं आच्छिंदित्ता भवति आसादणासेहस्स, सेहे राइणियस्स कह| कमाणस्स तीसे परिसाए अणुट्ठिताए अभिन्नाए अव्वोच्छिन्नाए अव्योगडाए दुच्चंपि तमेव कहं कहेत्ता भवति आसादणा सेहस्स ३० सेहे राइणियस्स सेज्जासंथारगं पाएणं संघट्टित्ता हत्थेणं अणणुण्णवेत्ता गच्छति आसातणा सेहस्स, सेहे राइणियस्स सेज्जासंथारए चिद्वित्ता वा निसीइत्ता वा तुयट्टित्ता वा भवति आसादणा सेहस्स, सेहे राइणियस्स उच्चासणंसि वा समासणंसि वा चिट्ठित्ता वा निसीइत्ता वा तुयट्टित्ता वा भवति आसादणा सेहस्स, एताओ खलु ताओ थेरेहिं भगवंतेहिं तेत्तीसं आसायणाओ पण्णत्ताओ त्ति
बेमि४ि॥ आशातनाध्ययनं ३॥ || ॥श्रीदशाश्रुतस्कंधसूत्र ॥
पू. सागरजी म. संशोधित ||
For Private And Personal Use Only

Page Navigation
1 ... 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55