Book Title: Agam 37 Chhed 04 Dashashrutskandh Sutra Shwetambar
Author(s): Purnachandrasagar
Publisher: Jainanand Pustakalay
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
तस्स णं वाणियगामनगरस्स बहिया उत्तरपुरछिमे दिसिभाए दूइपलासे नामं चेहए होत्था चेइयवण्णओ भाणियव्वो, जियसत्तू राया, तस्स धारिणी देवी, एवं सव्वं समोसरणं भाणियव्वं जाव पुढवीसिलापट्टए, सामी सभोसढे, परिसा निग्गया, धम्मो कहिओ, परिसा पडिगया।१६। अज्जोत्ति समणे भगवं महावीरे समणे णिग्गंथे निग्गंथीओ य आमंतित्ता एवं व्यासी इह खलु अन्जो! निग्गंथाण वा निग्गंथीणवा ईरियासमियाणं भासासमियाणं एसणासमियाणं आयाणभंडभत्तनिक्खेवणासमियाणं उच्चारपासवणखेलजल्लसिंधाण| पारिद्वावणियासमियाणं मणस० वयणस० काय० मणगुत्ताणं वयगुत्ताणं कायगुत्ताणं गुतिंदियाणं गुत्तबंभयारीणं आयट्ठीणं आयहियाणं आयजोईणं आयपरकमाणं पक्खियपोसहीए सुसमाहीपत्ताणं झियायमाणाणं इमाई दस चित्तसमाहिठाणाई असमुप्पण्णपुव्वाइं समुप्पज्जिज्जा, तं०-धम्मचिंता वा से असमुप्पण्णपुव्वा समुप्पज्जेज्जा सव्वं धर्म जाणेत्तए, सण्णिणाणे वा से असमुप्पन्नपुवे समुपज्जेजा अहं सरामित्ति अपणो पोराणियं जाई सुमरित्तए, सुमिणदसणे वा से असमुप्पण्णपुव्वे समुपज्जेज्जा आहातच्चं सुमिणं पासित्तए, देवदंसणेवा से असमुप्पण्णपुव्वे समुप्पज्जेज्जा दिव्वं देविड्ढिं दिव्वं देवजुई दिव्वं देवाणुभावं पासित्तए, ओहिनाणे वा से असमुप्पण्णपुव्वे समुप्पजिज्जा ओहिणालोयं जाणित्तए, ओहिदंसणे वा से असमुष्पन्नपुव्वे समुपज्जेज्जा ओहिया लोयं पासित्तए, मणपज्जवनाणे वा से असमुप्पण्णपुव्वे समुप्पज्जेज्जा अंतो मणुस्सखेत्तेसु अड्ढाइज्जेसु दीवसमुद्देसु सन्नीणं पंचिंदियाणं पज्जत्तगाणं मणोगए भावे जाणेत्तए, केवलनाणे वा से असमुप्पण्णपुब्वे समुप्पजेज्जा केवलकप्पं लोयालोयं जाणेत्तए, | ॥श्रीदशाश्रुतस्कंधसूत्र ॥
पू. सागरजी म. संशोधित
For Private And Personal Use Only

Page Navigation
1 ... 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55