Book Title: Agam 18 Upang 07 Jambudveep Pragnapti Sutra Part 01 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
श्री वीतरागाय नमः ॥
श्रीजैनाचार्य जैन धर्मदिवाकर पूज्य श्रीघासीलालवतिविरचितया
प्रकाशिकाख्यया व्याख्यया समलङ्कृतं
॥ श्रीजम्बूद्वीपप्रज्ञप्ति सूत्रम् ॥
मङ्गलाचरणम्
श्रीसिद्धराजं स्थिर सिद्धिराज्यं,
प्रदं गतं सिद्धिगतिं विशुद्धम् ।
निरञ्जनं शाश्वत सौधमध्ये,
विराजमानं सततं नमामि ||१|| चतुर्ज्ञानोपेतं जिनवचनपीयूषमतुलं,
पिबन्तं कर्णाभ्यामविरति पुटाभ्यां गुणगृहम् । अघौघं भिन्दन्तं सकलजनकल्याणसदनं,
भजे तं श्रीमन्तं गुणिषु गुणिनं गौतममिनम् ||२||
जम्बूदीपप्रज्ञप्तिसूत्र का हिन्दी अनुवाद मंगलाचरण का हिन्दी अनुवाद
मोक्षरूप स्थिर सिद्धिराज्य को देने वाले एवं सिद्धिगति को प्राप्त किये हुए अत्यन्त faशुद्ध निरञ्जन और शाश्वत कैवल्य धाम में हमेशा विराजमान श्री सिद्धराज भगवान् को मै नमस्कार करता हूं ||१||
चार प्रकार के ज्ञानों से युक्त, अनुपम जिन वचनामृत को सतत दोनों कर्णपुटों से पान करने वाले गुणों के आकार, सारे ही पापपुञ्ज को भेदन करने वाले सकलजन मङ्गलालय, गुणिगण श्रेष्ठ श्री गौतम गणधर को भजना हूं ॥२॥
જમ્મુદ્રીપ પ્રજ્ઞપ્તિના ગુજરાતી અનુવાદ
મંગલાચરણ
मोक्ष३य स्थिर सिद्धि - राज्यने आपनारा, सिद्धि - गति प्राप्त, अत्यन्त विशुद्ध निरंજન અને શાશ્વત સુખના ધામમાં સČદ્યા વિરાજમાન શ્રીસિદ્ધરાજ ભગવાનને હૂં નમસ્કાર કરૂ' છુ ॥૧॥
ચાર પ્રકારના જ્ઞાનાથી સમલૈં કૃત, અનુપમ જિન વચનામૃતને સતત પેાતાના ખન્ને કશુ પુરાથી પાનકરનારા, ગુણ્ણાના આકર, સમસ્ત પાપપુ જોને વિનષ્ટ કરનારા, સકલજનમ ગલા લય, ગુણિગણ શ્રેષ્ઠ શ્રીગૌતમ ગણધરને હૂં ભજું છું. રા
જમ્બુદ્વીપપ્રજ્ઞપ્તિસૂત્ર