________________
आगम
(०१)
“आचार" - अंगसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:) श्रुतस्कंध [२.], चुडा [१], अध्ययन [१], उद्देशक [७], मूलं [३९], नियुक्ति: [२९७] मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[०१], अंग सूत्र-[१] “आचार" मूलं एवं शिलांकाचार्य-कृत् वृत्ति:
श्रीआचा
प्रत
श्रुतस्क०२ चूलिका १ पिण्डैष०१ उद्देशः७
|३९॥
मुखवायुना शीतीकुर्याद् वस्त्रादिभिर्वा धीजयेत् , स भिक्षुः पूर्वमेव 'आलोकयेत्' दत्तोपयोगो भवेत् , तथाकुर्वाणं च रावृत्तिः
दृष्ट्वैतद्वदेत् , तद्यथा-अमुक! इति वा भगिनि ! इति वा इत्यामन्त्र्य मैवं कृथा यद्यभिकाजसि मे दातुं तत एवंस्थितमेव (शी०) ददस्व, अथ पुनः स परो-गृहस्थः 'से' तस्य भिक्षोरेवं वदतोऽपि सूर्येण वा यावन्मुखेन वा वीजयित्वाऽऽहुत्य तथाप्रकार-|
मशनादिकं दद्यात् , स च साधुरनेषणीयमिति मत्वा न परिगृह्णीयादिति ॥ पिण्डाधिकार एवैषणादोषमधिकृत्याह॥३४५॥x
से भिक्खू वा २ से ज० असणं वा ४ वणस्सइकायपइट्ठियं तहप्पगारं असणं का ४ वण. लामे संते नो पडिक । एवं
तसकाएवि ॥ (सू०४०)। PI स भिक्षुर्ग्रहपतिकुलं प्रविष्टः सन् यत्पुनरेवं जानीयाद्-वनस्पतिकायप्रतिष्ठितं, तं चतुर्विधमप्याहारं न गृह्णीयादिति ॥
एवं त्रसकायसूत्रमपि नेयमिति । अत्र च वनस्पतिकायप्रतिष्ठितमित्यादिना निक्षिप्ताख्य एषणादोपोऽभिहितः, एवमन्ये|ऽप्येपणादोषा यथासम्भवं सूत्रेष्वेवायोज्याः। ते चामी-“संकिय १ मक्खिय.२ निक्खित्त ३ पिहिय ४ साहरिय ५ दायगु ६ म्मीसे ७ । अपरिणय ८ लित्त ९ छड्डिय १० एसणदोसा दस हवंति ॥ १॥" तत्र शङ्कितमाधाकर्मादिना १, यक्षितमुदकादिना २, निक्षिप्तं पृथिवीकायादी ३, पिहितं बीजपूरकादिना ४, 'साहरिय'ति मात्रकादेस्तुपाद्यदेयमन्यत्र सचित्तपृथिव्यादौ संहत्य तेन मात्रकादिना यद्ददाति तत्संहृतमित्युच्यते ५, 'दायग'त्ति दाता बालवृद्धाद्ययोग्यः ६, उमिश्र-सचित्तमिश्रम् ७, अपरिणतमिति यहेयं न सम्यगचित्तीभूतं दातृग्राहकयोर्वा न सम्यग्भावोपेतं ८, लिप्तं वसादिना ९, 'छडिय'ति परिशाटव १० दित्येषणादोषाः ॥ साम्प्रतं पानकाधिकारमुद्दिश्याह१शक्तिं प्रक्षितं निक्षिप्तं पिहिवं महतं दायकदोषदुई उन्मित्रम् । अपरिणतं लिप्त छर्दित एषणादोषा दश भवन्ति ॥१॥
RECACAKC
दीप अनुक्रम [३७३]
V॥३४५॥
wwwandltimaryam
~695~#