Book Title: Aagam 01 ACHAR Moolam evam Vrutti
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar

View full book text
Previous | Next

Page 868
________________ आगम (०१) प्रत सूत्रांक ||११|| दीप अनुक्रम [५५१] श्रीआचाराङ्गवृत्तिः (शी०) ॥ ४३१ ॥ “आचार” - अंगसूत्र - १ ( मूलं + निर्युक्तिः + वृत्तिः) श्रुतस्कंध [२.], चुडा [३], अध्ययन [ - ], उद्देशक [-], मूलं [ १७९... गाथा ११], निर्युक्तिः [३४३] मुनि दीपरत्नसागरेण संकलित....आगमसूत्र [०१], अंग सूत्र [०१] “आचार" मूलं एवं शिलांकाचार्य कृत् वृत्तिः जहा हि बद्धं इद्द माणवेहि, जहा य तेसिं तु विमुक्ख आहिए। अहा वहा बन्धविमुक्ख जे विऊ, से हु मुणी अंतकडेत्ति बुधई ॥ ११ ॥ 'यथा' येन प्रकारेण मिथ्यात्वादिना 'ब' कर्म प्रकृतिस्थित्यादिनाऽऽत्मसात्कृतम् 'इह' अस्मिन् संसारे 'मानवैः' मनुष्यैरिति तथा यथा च सम्यग्दर्शनादिना तेषां कर्मणां विमोक्ष आख्यातः इत्येवं याथातथ्येन बन्धविमोक्षयोर्यः सम्य- ४ वेत्ता स मुनिः कर्मणोऽन्तकृदुच्यते ॥ किञ्च - इममि लोए परप य दोसुवि, न विजई बंधण जस्स किंचिवि । से हु निरालंबणमप्पइडिए, कलंकलीभावप | || १२ || तिमि ॥ विमुत्ती सम्मत्ता ॥ २-४ ॥ आचाराङ्गसूत्रं समाप्तं ॥ प्रन्थानं २५५४ ॥ अस्मिन् लोके परत्र च द्वयोरपि लोकयोर्न यस्य बन्धनं किञ्चनास्ति सः 'निरालम्बनः' ऐहिकामुष्मिकाशं सारहितः 'अप्रतिष्ठितः' न क्वचित्प्रतिबद्धोऽशरीरी वा स एवंभूतः 'कलंकलीभावात्' संसारगर्भादिपर्यटनाद्विमुच्यते ॥ ब्रवीमीति पूर्ववत् ॥ उक्तोऽनुगमः, साम्प्रतं नयाः, ते च ज्ञानक्रियानययोरवतरन्ति तत्र ज्ञाननयः प्राह-यथा ज्ञानमेवैहिकामु ष्मिकार्थावाप्तये, तदुक्तम् – “णायम्मि गिव्हिअब्बे अगिहिअन्वंमि चेव अत्यंमि । जइअव्यमेव इइ जो जबएसो सो णओ नाम ॥ १ ॥” यतितव्यमिति ज्ञाने यलो विधेय इति य उपदेशः स नयो नामेति-स ज्ञाननयो नामेत्यर्थः । क्रियानयस्त्विदमाह — "क्रियैव फलदा पुंसां, न ज्ञानं फलदं मतम् । यतः स्त्रीभक्ष्यभोगज्ञो, न ज्ञानात्सुखितो भवेत् ॥ १ ॥” तथा “ शास्त्राण्यधीत्यापि भवन्ति मूर्खा, यस्तु क्रियावान् पुरुषः स विद्वान् । संचिन्त्यतामौषधमातुरं हि ॥ ४३१ ॥ किं ज्ञानमात्रेण करोत्यरोगम् १ ॥ १ ॥” तथा गायमित्यादि, ज्ञातयोरपि ग्राह्यग्राहकयोरर्थयोस्तथाऽपि यतितव्यमेवेति Jan Estication International For Fanart Use Only श्रुतस्कं० २ चूलिका ४ विमुक्तत्य. ~867 ~#

Loading...

Page Navigation
1 ... 866 867 868 869 870 871