Book Title: Aagam 01 ACHAR Moolam evam Vrutti
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar
View full book text
________________
आगम (०१)
“आचार" - अंगसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:) श्रुतस्कंध [२.], चुडा [३], अध्ययन [-], उद्देशक -], मूलं [१७९...गाथा-१२], नियुक्ति: [३४३] मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[१], अंग सूत्र-[१] “आचार" मूलं एवं शिलांकाचार्य-कृत् वृत्तिः
प्रत सूत्रांक ||१२||
दीप अनुक्रम [५५२]
क्रियैवाभ्यसनीयेति, इति यो नयः स क्रियानयो नामेति, एवं प्रत्येकमभिसन्धाय परमार्थोऽयं निरूप्यते-'ज्ञानक्रियाभ्यां मोक्ष' इति, तथा चागमः-"सब्वेसिपि नयाणं बहुविहवत्तव्य निसामित्ता । तं सवनयविसुद्धं जं चरणगुणडिओ साहू॥१॥" चरण-क्रिया गुणो-ज्ञानं तद्वान् साधुर्मोक्षसाधनायालमिति तासयोः ॥
आधारटीकाकरणे यदाप्त, पुण्यं मया मोक्षगमैकहेतुः । तेनापनीयाशुभराशिमुचैराचारमार्गप्रवणोऽस्तु लोकः ॥१॥ अन्त्ये नियुक्तिगाथा:
आपारस्स भगवओ चउत्थचूलाइ एस निज्जुत्ती। पंचमचूलनिसीहं तस्स य उवरि भणीहामि ॥३४४॥ सत्तहिं छहिं चउचउहि य पंचहि अवचउहि नायव्वा । उद्देसएहिं पढमे सुयखंधे नव य अज्झयणा ३४५|| इकारस तिति दोदो दोदो उद्देसएहि नायव्वा । सत्तयअट्टयनवमा इकसरा हुंति अज्झयणा ॥ ३४६ ॥
॥इतिश्रीआचाराङ्गनियुक्तिः।। पाहणे महसदो परिमाणे चेव होइ नायब्वो। पाहण्णे परिमाणे य छव्विहो होइ निक्खेवो ॥१॥ दब्वे खेत्ते काले भावंमि य होंति या पहाणा उ । तेसि महासद्दो खलु पाहण्णेणं तु निष्फन्नो ॥२॥ बब्वे खेते काले भामि य जे भवे महंता उ । तेसु महासदो खलु पमाणओ होति निष्फन्नो ॥३॥ दवे खेत्ते काले भावपरिण्णा य होइ बोद्धव्वा । जाणणओववक्खणओ य दुविहा पुणेकेका ॥४॥
~868~#

Page Navigation
1 ... 867 868 869 870 871