Book Title: Aagam 01 ACHAR Moolam evam Vrutti
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar

View full book text
Previous | Next

Page 852
________________ आगम (०१) “आचार" - अंगसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:) श्रुतस्कंध [२.], चुडा [३], अध्ययन [-], उद्देशक [-], मूलं [१७९, गाथा-१...११], नियुक्ति: [३४१] मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[०१], अंग सूत्र-[१] “आचार" मूलं एवं शिलांकाचार्य-कृत् वृत्ति: प्रत श्रीआचारावृत्तिः (शी०) ॥४२३॥ श्रुतस्कं०२ चूलिका ३ भावनाध्य. सूत्रांक [१७९+ गाथा १...११] महेणं कप्परुक्ममिव समलंकरेइ २ ता दुर्चपि महया उब्बियसमुग्याएणं समोहणइ २ एग मह चंदप्पाहं सिबियं सहस्सवाहणियं विउन्वति, तंजहा-हामिगउसमतुरगनरमकरविहगवानरकुंजररुरुसरभचमरसहूलसीहवणलयभत्तिचित्तलयविजाहरमिहुणजुयलजंतजोगजुत्तं अचीसहस्समालिणीयं सुनिरूवियं मिसिमिसितस्वगसहस्सकलियं ईसि भिसमाण मिम्भिसमाणं चक्खुल्लोयणलेसं मुत्ताहलमुत्ताजालंतरोवियं तवणीयपवरलंबूसपलंबतमुत्तदामं हारद्वहारभूसणसमोणय अहियपिच्छणिज पठमलयभत्तिचित्तं असोगलयभत्तिचित्तं कुंदलयभत्तिचित्तं नाणालयभत्ति विरइयं सुभं चारुकतरूवं नाणामणिपंचवन्नघंटापडायपडिमंडियग्गसिहरं पासाईवं दरिसणिजं सुरूवं,-सीया उवणीया जिणवरस्स जरमरणविप्पमुकास्स । ओसत्तमझदामा जलथलथदिव्वकुसुमेहिं ॥१॥ सिवियाइ मज्झयारे दिब्वं वररयणरूवचिंचइयं । सीहासणं महरिहं सपायपीढं जिणवरस्स ॥ २ ॥ आलइयमालमउडो भासुरवुदी वराभरणधारी । खोमियवस्थनियत्यो जस्स य मुखं सयसहस्सं ॥ ३ ॥ण्डेण उ भत्तेणं अावसाणेण सुंदरेण जिणो । लेसाहि विसुजातो आरुहई उत्तम सीयं ॥ ४ ॥सीहासणे निविट्ठो सणीसाणा य दोहि पासेहिं । वीयंति चामराहि मणिरयणविचित्तदंडाहिं ॥ ५ ॥ पुषि उक्वित्ता माणुसेहि साह रोमकूकेहि । पच्छा बहंति देवा सुरअसुरा गरुलनागिंदा ॥ ६॥ पुरओ सुरा वहती अमुरा पुण दाहिणमि पासंमि । अवरे वहति गरुला नागा पुण उत्तरे पासे ॥ ७॥ वणसई व कुसुमियं पउमसरो वा जहा सरयकाले । सोहइ कुसुमभरेणं इस गगणयलं सुरगणेहिं ॥ ८॥ सिद्धत्थवणं व जहा कणयारवणं व चंपयवणं वा । सोहइ कु० ॥९॥ वरपडहभेरिझहरिसंखसयसहस्सिएहि तूरेहिं । गयणयले धरणियले तूरनिनाओ परमरम्मो ॥ १०॥ ततविततं धणा दीप अनुक्रम [५१३... ५४० SSCACANCC ॥४२३॥ wwwtoneitnam.org ~851~#

Loading...

Page Navigation
1 ... 850 851 852 853 854 855 856 857 858 859 860 861 862 863 864 865 866 867 868 869 870 871