Book Title: Aagam 01 ACHAR Moolam evam Vrutti
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar

View full book text
Previous | Next

Page 800
________________ आगम (०१) “आचार" - अंगसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:) श्रुतस्कंध [२.], चुडा [१], अध्ययन [५], उद्देशक [२], मूलं [१४९], नियुक्ति: [३१५] मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[०१], अंग सूत्र-[१] “आचार" मूलं एवं शिलांकाचार्य-कृत् वृत्ति: श्रीआचा प्रत 8 सूत्रांक [१४९] ॥३९७॥ दीप अनुक्रम दूइजिजा, अह पु० तिव्वदेसियं वा वासं वासमाणं पेहाए जहा पिंडेसणाए नवरं सव्वं चीवरमायाए ॥ (सू० १४९) K श्रुतस्क०२ स भिक्षुः 'यथैषणीयानि अपरिकर्माणि वस्त्राणि याचेत यथापरिगृहीतानि च धारयेत्, न तत्र किश्चिरकुर्यादिति चूलिका १ दर्शयति, तद्यथा-न तदुखं गृहीतं सत् प्रक्षालयेत् नापि रञ्जयेत् तथा नापि बाकुशिकतया धौतरक्तानि धारयेत्, तथा- 1बप०५ भ्रतानि न गृह्णीयादित्यर्थः, तथाभूताधौतारक्तवस्त्रधारी च मामान्तरे गच्छन् 'अपलिउंचमाणे'त्ति अगोपयन् सुखेनैव उद्देशः २ गच्छेत्, यतोऽसौ-अवमचेलिकः' असारवस्त्रधारी, इत्येतत्तस्य भिक्षोर्वस्त्रधारिणः 'सामय' सम्पूर्णो भिक्षुभावः यदेवभूतवस्त्रधारणमिति, एतच्च सूत्रं जिनकल्पिकोद्देशेन द्रष्टव्यं, वस्त्रधारित्वविशेषणाद् गच्छान्तर्गतेऽपि चाविरुद्धमिति ॥ किश्च से इत्यादि पिण्डैषणावन्नेयं, नवरं तत्र सर्वमुपधिम् , अत्र तु स सर्व चीवरमादायेति विशेषः ॥ इदानी प्रातिहारिकोपहतवस्खविधिमधिकृत्याह से एगइओ मुहुत्तर्ग २ पाडिहारियं वत्वं जाइजा जाव एगाहेण वा दु० ति० चउ० पंचाहेण वा विषवसिय २ छवागचिछज्जा, नो तह वत्थं अप्पणो गिहिजा नो अन्नमन्नस्स दिजा, नो पामिचं कुजा, नो वत्वेण वत्थपरिणामं करिजा, नो पर उवसंकभित्ता एवं वइजा-आउ० समणा! अभिकंससि वत्थं धारित्तए वा परिहरित्तए वा?, विरं वा संतं नो पलिपिछविय २ परदृविज्जा, तहप्पगार वत्वं ससंधियं वत्वं तस्स चेव निसिरिजा नो णं साइजिजा।से एगइओ एयप्पगारं निग्धोसं सुचा नि० जे भयंतारो तहप्पगाराणि वस्थाणि ससंधियाणि मुहुत्तगं २ जाव एगाहेण वा० ५ विपवसिय २ उवागच्छंति, तह० वत्थाणि नो अप्पणा गिण्हंति नो अन्नभन्नस्स दलयंति तं चेव जाव नो साइजति, बहुवयणेण भाणि [४८३] ॥३९७॥ wwwandltimaryam ~799~#

Loading...

Page Navigation
1 ... 798 799 800 801 802 803 804 805 806 807 808 809 810 811 812 813 814 815 816 817 818 819 820 821 822 823 824 825 826 827 828 829 830 831 832 833 834 835 836 837 838 839 840 841 842 843 844 845 846 847 848 849 850 851 852 853 854 855 856 857 858 859 860 861 862 863 864 865 866 867 868 869 870 871