SearchBrowseAboutContactDonate
Page Preview
Page 800
Loading...
Download File
Download File
Page Text
________________ आगम (०१) “आचार" - अंगसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:) श्रुतस्कंध [२.], चुडा [१], अध्ययन [५], उद्देशक [२], मूलं [१४९], नियुक्ति: [३१५] मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[०१], अंग सूत्र-[१] “आचार" मूलं एवं शिलांकाचार्य-कृत् वृत्ति: श्रीआचा प्रत 8 सूत्रांक [१४९] ॥३९७॥ दीप अनुक्रम दूइजिजा, अह पु० तिव्वदेसियं वा वासं वासमाणं पेहाए जहा पिंडेसणाए नवरं सव्वं चीवरमायाए ॥ (सू० १४९) K श्रुतस्क०२ स भिक्षुः 'यथैषणीयानि अपरिकर्माणि वस्त्राणि याचेत यथापरिगृहीतानि च धारयेत्, न तत्र किश्चिरकुर्यादिति चूलिका १ दर्शयति, तद्यथा-न तदुखं गृहीतं सत् प्रक्षालयेत् नापि रञ्जयेत् तथा नापि बाकुशिकतया धौतरक्तानि धारयेत्, तथा- 1बप०५ भ्रतानि न गृह्णीयादित्यर्थः, तथाभूताधौतारक्तवस्त्रधारी च मामान्तरे गच्छन् 'अपलिउंचमाणे'त्ति अगोपयन् सुखेनैव उद्देशः २ गच्छेत्, यतोऽसौ-अवमचेलिकः' असारवस्त्रधारी, इत्येतत्तस्य भिक्षोर्वस्त्रधारिणः 'सामय' सम्पूर्णो भिक्षुभावः यदेवभूतवस्त्रधारणमिति, एतच्च सूत्रं जिनकल्पिकोद्देशेन द्रष्टव्यं, वस्त्रधारित्वविशेषणाद् गच्छान्तर्गतेऽपि चाविरुद्धमिति ॥ किश्च से इत्यादि पिण्डैषणावन्नेयं, नवरं तत्र सर्वमुपधिम् , अत्र तु स सर्व चीवरमादायेति विशेषः ॥ इदानी प्रातिहारिकोपहतवस्खविधिमधिकृत्याह से एगइओ मुहुत्तर्ग २ पाडिहारियं वत्वं जाइजा जाव एगाहेण वा दु० ति० चउ० पंचाहेण वा विषवसिय २ छवागचिछज्जा, नो तह वत्थं अप्पणो गिहिजा नो अन्नमन्नस्स दिजा, नो पामिचं कुजा, नो वत्वेण वत्थपरिणामं करिजा, नो पर उवसंकभित्ता एवं वइजा-आउ० समणा! अभिकंससि वत्थं धारित्तए वा परिहरित्तए वा?, विरं वा संतं नो पलिपिछविय २ परदृविज्जा, तहप्पगार वत्वं ससंधियं वत्वं तस्स चेव निसिरिजा नो णं साइजिजा।से एगइओ एयप्पगारं निग्धोसं सुचा नि० जे भयंतारो तहप्पगाराणि वस्थाणि ससंधियाणि मुहुत्तगं २ जाव एगाहेण वा० ५ विपवसिय २ उवागच्छंति, तह० वत्थाणि नो अप्पणा गिण्हंति नो अन्नभन्नस्स दलयंति तं चेव जाव नो साइजति, बहुवयणेण भाणि [४८३] ॥३९७॥ wwwandltimaryam ~799~#
SR No.004101
Book TitleAagam 01 ACHAR Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages871
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_acharang
File Size145 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy