Book Title: Aagam 01 ACHAR Moolam evam Vrutti
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar
View full book text
________________
आगम
(०१)
प्रत
सूत्रांक
[१७४]
दीप
अनुक्रम [५०८ ]
श्रीमाचाराङ्गवृत्तिः
(शी०)
॥ ४२० ॥
“आचार” - अंगसूत्र - १ (मूलं+निर्युक्तिः+वृत्तिः)
श्रुतस्कंध [२.], चुडा [३], अध्ययन [-], उद्देशक [-], मूलं [९७४...], निर्युक्तिः [३४१] मुनि दीपरत्नसागरेण संकलित आगमसूत्र - [०१], अंग सूत्र [०१] “आचार” मूलं एवं शिलांकाचार्य कृत् वृत्तिः
उच्च्छाह पालणार इति (एव) तवे संजमे य संघयणे । वेरग्गेऽणिचाई होइ चरिते इहं पगयं ॥ ३४१ ॥
तथाऽनशनादिके तपस्यनिगूहितबलवीर्येणोत्साहः कर्त्तव्यः, गृहीतस्य च प्रतिपालनं कर्त्तव्यमिति, उक्तञ्च - "तित्थयरो चउनाणी सुरमहिओ सिज्झिअश्वयधुवम्मि । अणिगृहिअवलविरिओ सव्वत्थामेसु उज्जमइ ॥ १ ॥ किं पुण अव| सेसेहिं दुक्खक्खयकारणा सुविहिएहिं । होइ न उज्जमि अन्वं सपच्चवार्यमि माणुस्से ? ॥ २ ॥" इत्येवं तपसि भावना विधेया । एवं 'संयमे' इन्द्रियनोइन्द्रियनिग्रहरूपे, तथा 'संहनने' वज्रर्षभादिके तपोनिर्वाहनासमर्थे भावना विधेयेति, वैराग्यभावना त्वनित्यत्वादिभावनारूपा, तदुक्तम् — “भावयितव्यमनित्यत्व १ मशरणत्वं २ तथैकता ३ ऽन्यत्वे ४ । अशुचित्वं ५ संसारः ६ कर्माश्रव ७ संवर ८ विधिश्च ॥ १ ॥ निर्जरण ९ लोकविस्तर १० धर्मस्वाख्याततत्त्वचिन्ता च ११ । बोधेः सुदुर्लभत्वं च १२ भावना द्वादश विशुद्धाः ॥ २ ॥" इत्यादिका अनेकप्रकारा भावना भवन्तीति, इह पुनश्चारित्रे प्रकृतं चरित्रभावनये हाधिकार इति ॥ निर्युक्तत्यनुगमानन्तरं सूत्रमुच्चारणीयं तच्चेदम्
ते काणं तेणं समएणं समणे भगवं महावीरे पंचहत्युत्तरे यावि हुत्था, तंजहा इत्युत्तराई चुए चइता गब्भं बकते ह तराहिं गभाओ गमं साहरिए हत्थुत्तराहिं जाए हत्थुत्तराहिं मुंडे भवित्ता अगाराओ अणगारियं पञ्चइए हत्थुत्तराहिं कसिणे पडिपुत्रे अब्वाधार निरावरणे अणते अणुत्तरे केवलवरनाणदंसणे समुप्पन्ने, साइणा भगवं परिनिब्बुए। ( सू० १७५ )
१ तीर्थंकरतुनी सुरमहितो धुवे सेवितव्ये अनिगूहितबलवीर्थः सर्वस्थानोयच्छति ॥ १ ॥ किं पुनस्त्रशेषैः खक्षयकारणात् सुविहितः । भवति नोयदिव्यं सप्रलपाये मानुष्ये ॥ २ ॥
Jan Estication Intemational
For Parts Only
~845~#
श्रुतस्कं०२ चूलिका
भावनाध्य.
॥ ४२० ॥
www.sendiary.org
![](https://s3.us-east-2.wasabisys.com/jainqq-hq/f2975ea42850d175824edaac2e01e3a8d5cd978ec1fc1d084964be4cc2d998ef.jpg)
Page Navigation
1 ... 844 845 846 847 848 849 850 851 852 853 854 855 856 857 858 859 860 861 862 863 864 865 866 867 868 869 870 871