Book Title: Aagam 01 ACHAR Moolam evam Vrutti
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar

View full book text
Previous | Next

Page 846
________________ आगम (०१) प्रत सूत्रांक [१७४] दीप अनुक्रम [५०८ ] श्रीमाचाराङ्गवृत्तिः (शी०) ॥ ४२० ॥ “आचार” - अंगसूत्र - १ (मूलं+निर्युक्तिः+वृत्तिः) श्रुतस्कंध [२.], चुडा [३], अध्ययन [-], उद्देशक [-], मूलं [९७४...], निर्युक्तिः [३४१] मुनि दीपरत्नसागरेण संकलित आगमसूत्र - [०१], अंग सूत्र [०१] “आचार” मूलं एवं शिलांकाचार्य कृत् वृत्तिः उच्च्छाह पालणार इति (एव) तवे संजमे य संघयणे । वेरग्गेऽणिचाई होइ चरिते इहं पगयं ॥ ३४१ ॥ तथाऽनशनादिके तपस्यनिगूहितबलवीर्येणोत्साहः कर्त्तव्यः, गृहीतस्य च प्रतिपालनं कर्त्तव्यमिति, उक्तञ्च - "तित्थयरो चउनाणी सुरमहिओ सिज्झिअश्वयधुवम्मि । अणिगृहिअवलविरिओ सव्वत्थामेसु उज्जमइ ॥ १ ॥ किं पुण अव| सेसेहिं दुक्खक्खयकारणा सुविहिएहिं । होइ न उज्जमि अन्वं सपच्चवार्यमि माणुस्से ? ॥ २ ॥" इत्येवं तपसि भावना विधेया । एवं 'संयमे' इन्द्रियनोइन्द्रियनिग्रहरूपे, तथा 'संहनने' वज्रर्षभादिके तपोनिर्वाहनासमर्थे भावना विधेयेति, वैराग्यभावना त्वनित्यत्वादिभावनारूपा, तदुक्तम् — “भावयितव्यमनित्यत्व १ मशरणत्वं २ तथैकता ३ ऽन्यत्वे ४ । अशुचित्वं ५ संसारः ६ कर्माश्रव ७ संवर ८ विधिश्च ॥ १ ॥ निर्जरण ९ लोकविस्तर १० धर्मस्वाख्याततत्त्वचिन्ता च ११ । बोधेः सुदुर्लभत्वं च १२ भावना द्वादश विशुद्धाः ॥ २ ॥" इत्यादिका अनेकप्रकारा भावना भवन्तीति, इह पुनश्चारित्रे प्रकृतं चरित्रभावनये हाधिकार इति ॥ निर्युक्तत्यनुगमानन्तरं सूत्रमुच्चारणीयं तच्चेदम् ते काणं तेणं समएणं समणे भगवं महावीरे पंचहत्युत्तरे यावि हुत्था, तंजहा इत्युत्तराई चुए चइता गब्भं बकते ह तराहिं गभाओ गमं साहरिए हत्थुत्तराहिं जाए हत्थुत्तराहिं मुंडे भवित्ता अगाराओ अणगारियं पञ्चइए हत्थुत्तराहिं कसिणे पडिपुत्रे अब्वाधार निरावरणे अणते अणुत्तरे केवलवरनाणदंसणे समुप्पन्ने, साइणा भगवं परिनिब्बुए। ( सू० १७५ ) १ तीर्थंकरतुनी सुरमहितो धुवे सेवितव्ये अनिगूहितबलवीर्थः सर्वस्थानोयच्छति ॥ १ ॥ किं पुनस्त्रशेषैः खक्षयकारणात् सुविहितः । भवति नोयदिव्यं सप्रलपाये मानुष्ये ॥ २ ॥ Jan Estication Intemational For Parts Only ~845~# श्रुतस्कं०२ चूलिका ‍ भावनाध्य. ॥ ४२० ॥ www.sendiary.org

Loading...

Page Navigation
1 ... 844 845 846 847 848 849 850 851 852 853 854 855 856 857 858 859 860 861 862 863 864 865 866 867 868 869 870 871