Book Title: Vividh Pujan Sangraha
Author(s): Champaklal C Shah, Viral C Shah,
Publisher: Anshiben Fatehchandji Surana Parivar
View full book text
________________
विविध पूजन संग्रह
॥ १३ ॥
ततश्च वलये विद्या-देव्यः षोडश निर्मलाः । दक्षिणेऽतो विभागे स्यु-श्चतुर्विंशतियक्षपाः ॥११॥ चतुर्विंशतियक्षिण्यो, वामपार्श्वे स्थिता वरम् । वीराश्च द्वारपालाश्च, चतुर्दिक्षु शिवङ्कराः ॥१२॥ इन्द्राद्या दशदिक्पाला, दशस्वपि दिशासु ते । राजन्ते यन्त्रमूले च, सूर्यादयो नव ग्रहाः ॥१३॥ नवापि निधयः कण्ठे, नैसर्पिकादयः स्थिताः । सन्तु प्रत्यूहनाशाय, दिक्पालाः सपरिच्छदाः ॥१४॥ इत्थं श्रीसिद्धचक्रं ये, सबीजे क्षोणिमण्डले । आराधयन्ति तेषां स्यु-वंशे सर्वार्थसिद्धयः ॥१५॥ एतदेव परं तत्त्वमेतदेव परं पदम् । एतदाराध्यमेतच्च, रहस्यं जिनशासने ॥१६॥ सुगन्धैः कुसुमैः शालि-तन्दुलैर्वाऽस्य साधकाः । शुचिशीला ध्रुवं सिद्धिं, लभन्ते लक्षजापतः ॥१७॥ सिद्धे चास्मिन् महामन्त्रे, देवो विमलवाहनः । अधिष्ठाताऽस्य चक्रस्य, पूरयत्येव वाञ्छितम् ॥१८॥ शान्तिके पौष्टिके शुक्लं, वश्ये चाकर्षणेऽरुणम् । पीतं स्तम्भेऽसितं द्वेष्ये, ध्येयमेतच्च साधकैः ॥१९॥ अर्हमात्मानमौअग्नि-शुद्धं मायाऽमृतप्लुतम् । सुधाकुम्भस्थमाकण्ठं, ध्यायेच्छान्तिककर्मणि ॥२०॥ आह्वानं स्थापनं चैव, सन्निधानं च रोधनम् । अर्चनं च विधायात्र, ततः कार्यं विसर्जनम् ॥२१॥ लेखनं पूजनं चैव, कुम्भकेनैव कारयेत् । आह्वानं पूर केणैव, रेचकेन विसर्जनम् ॥२२॥
श्री सिद्धचक्र पूजन विधि
॥१३॥
Jain Education n
ational
For Personal & Private Use Only
www.ininelibrary.org

Page Navigation
1 ... 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 ... 266