Book Title: Visheshavashyak Bhashya Part 04
Author(s): Jinbhadragani Kshamashraman, Chaturvijay
Publisher: Harakchand Bhurabhai Shah

View full book text
Previous | Next

Page 13
________________ बृहद विशेषा ॥६११॥ नारदं च साक्षिणं कृत्वा कारितस्तत्पाणिग्रहणसंबन्धः सागरचन्द्रस्य । ततः सर्वेऽपि कृतविद्याधरस्वरूपाः क्रीडन्तस्तिष्ठन्ति उद्याने । पितृ-श्वशुरपाक्षिकश्चान्वेषयद्भिदृष्टा कृतविद्याधररूपा नवपरिणीतवेषधारिणी च क्रीडन्ती कमलामेला। विद्याधरैर पहत्य परिणीता कमलामेलेति कथितं तैर्वासुदेवस्य । निर्गतश्च विद्याधरोपरि कुपितः सबलवाहनोऽसौ । लग्नं च महदायोधनं तावत्, यावत् पश्चाच्छम्बः परिहतक्रियरूपः पतितो जनकस्यांहियुग्मे । ततश्चोपसंहृतः संग्रामः । दत्ता च कृष्णन कमलामेला सागरचन्द्रस्यैव । गताश्च सर्वे स्वस्थानम् । तत्र सागरचन्द्रस्य शम्बं कमलामेलां मन्यमानस्य भावाननुयोगः, यथावस्थितावगमे तु भावानुयोगः । विपरीतादिपरूपणयोजना तु प्रस्तुता पूर्ववदिति । अथ शम्बस्योदाहरणम्- वासुदेवात् , शेषजनाच्च सदैव शृणोति जाम्बुवती, समस्तानामप्यालीनां मन्दिरं त्वत्पुत्रः शम्ब इति । ततो जाम्बुवत्या विष्णुरभिहित:- मया पुत्रसत्कैकाऽप्यालिने दृष्टा । विष्णुना प्रोक्तम्- आगच्छ, येनाऽद्य दर्शयामि । ततो जाम्बुवती उत्कृष्टलावण्यमाभीरीरूपं कारिता । खयं पुनराभीररूपं कृत्वा दण्डहस्तः स्वयं पृष्ठे व्यवस्थितः, अग्रतस्तु मस्तकन्यस्तदधिहण्डिका जाम्बुवती कृता । प्रविष्टोऽथ दधिविक्रयार्थ नगरीमध्ये । दृष्टा च शम्बेन माता तदोत्कृष्टरूपाऽऽभीरीति विज्ञाय प्रोक्ता शम्बेनैषा । आगच्छ मद्गृहम् , सर्वस्यापि त्वदीयदनो यावन्मात्रं मूल्यं याचसे, तदहं दास्यामि, इत्यग्रतः स्वयम् , पृष्ठतस्त्वाभीरी, पश्चात् स्वाभीरः । ततः शून्यदेवकुलिकायामेकस्यां गत्वा प्रोक्ता शम्बेनाभीरी- प्रविशैतन्मध्ये, मुश्च दधि, तया च विरूपाभिप्राय तं विज्ञाय प्रोक्तम् - नाहमत्र प्रविशामि, द्वारस्थिताया एव गृहाण दधि, प्रयच्छ मूल्यम् । बलादपि प्रवेशयिष्यामीत्यभिधाय गृहीता शम्बेन बाहौ । ततो धावित्वा द्वितीयबाहौ लग्न आभीरः। द्वयोरपि चाकर्षण-विकर्षणं कुर्वतोभयं भण्डनम् । ततः कृतं सहजरूपमात्मनः, जाम्बुवत्याश्च विष्णुना । तच्च दृष्ट्रा लज्जितो नष्टः शम्बः । नागच्छति चावसरेऽपि लज्जया राजकुले । ततोऽन्यदिवसे विष्णुनियुक्तबृहत्पुरुषैः कष्टेनानीयमानः क्षुरिकया वंशकीलकं घटयन्नागच्छत्यसौ । प्रणामे च कृते पृष्टो वासुदेवेन-शम्ब ! किमेतत् क्षुरिकया घव्यते ? । तेनोक्तम् - कीलकोऽयम् । किमर्थः पुनरसौ। यः पर्युषितानतीतजल्पान् वदिष्यति तन्मुखे आहननार्थ इति । तदत्र शम्बस्य मातरमप्याभीरी मन्यमानस्य भावाननुयोगः, पश्चाद् यथावदवगमे तु भावानुयोगः । प्रस्तुतयोजना तु पूर्ववदिति । अथ श्रेणिककोपोदाहरणम् - राजगृहे नगरे समवस्तस्य भगवतः श्रीमन्महावीरस्य श्रेणिकनराधिपो राझ्या चेल्लणया सह माघमासे हिमकणप्रवर्षिणि महाशीते पतिते वन्दनार्थ गतः । ततो निवर्तमानस्य च तस्य राझ्या चेल्लणया मार्गासनस्तपःकर्षितशरीरः १२. ग. छ. 'शम्ब'। २ क. ग. घ. 'मिति' । SerernationaOoOILDRONACHA ॥६११॥ JamEducational Intemationa Forson and Private Use Only ww.jainelibrary.org

Loading...

Page Navigation
1 ... 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 ... 202