Book Title: Vinshati Vinshika Shabdasha Vivechan Uttararddha
Author(s): Pravinchandra K Mota
Publisher: Gitarth Ganga
View full book text
________________
૧૯૫
0 સિદ્ધવિભકિતવિંશિકાત
वीसित्थिगा उ पुरिसाण अट्ठसयमेगसमयओ सिझे । दस चेव नपुंसा तह उरि समएण पडिसेहो।।१३।। विंशतिः स्त्रियस्तु पुरुषाणामष्टशतमे कसमयतः सिध्येत् ।
दशैव नपुंसास्तथोपरि समयेन प्रतिषेधः ॥१३।। सन्वयार्थ :
एगसमयओ मे समयमा (उत्कृष्टथी) वीस इत्थिगा उ पीस स्त्रीमो । सिज्झे सिद थाय मने पुरिसाण पुरुषो अट्ठसयम् येसो भने माह थाय नपुंसा दस चेव न्यारे नपुंसो ६स. 61 थाय तह उवरिं तेनाथी ५२मा समएण मे समयथी (सिन्द्र थवानो) पडिसेहो प्रतिषेध छ.
गाथार्थ:
એક સમયમાં ઉત્કૃષ્ટથી વીસે સ્ત્રીઓ જ સિદ્ધ થાય, અને પુરુષ એકસો અને मा। थाय. तेनाथी ५२मां से समयथी सिन यवानो प्रतिषेध छ. ||१||
इय चउरो गिहिलिंगे दसन्नलिंगे सयं च अट्ठहियं । विनेयं तु सलिंगे समएणं सिज्झमाणाणं ॥१४॥ एवं चत्वारो गृहिलिङ्गे दशान्यलिङ्गे शतं चाष्टाधिकम् । विज्ञेयं तु स्वलिङ्गे समयेन सिध्यमानानाम् ॥१४।।
सन्वयार्थ:
___इय से रीते समएणं मे समयमा सिज्झमाणाणं सिद्ध थतां गिहिलिंगे लिविंगे (४थी) चउरो यार दसन्नलिंगे अन्य लिंगमा (उत्कृ४थी) स च भने सलिंगे तु स्वसिंगे qणी सयं अट्ठहियं (४थी) मेसो मा विन्नेयं 9111१1. गाथार्थ:
એ રીતે એક સમયમાં ગૃહિલિંગે સિદ્ધ થતા ઉત્કૃષ્ટથી ચાર, અન્યલિંગમાં ઉત્કૃષ્ટથી इस अने स्वसिंगे गी थी मेसो माह 124t. ||१४||
दो चेवुक्कोसाए चउरो जहन्नाइ मज्झिमाए य । अट्ठाहिगं सयं खलु सिज्झइ ओगाहणाइ तहा ॥१५||
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org
Page Navigation
1 ... 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240