Book Title: Vijaydev Mahatmyam
Author(s): Motilal Laghaji
Publisher: Motilal Laghaji

View full book text
Previous | Next

Page 19
________________ श्रीवल्लभोपाध्यायविरचितं द्वितीयः द्वितीयः सर्गः अथ वासकुमारस्तद् भोगाई पाप यौवनम् । यस्मिंस्त्यजति सच्छीलमर्यादां मौनयौवनम् ।। मोमुह्यन्ते जना भोगे संसारारण्यचारिणः । यल्लब्धांभसि मोहेन मृगतृष्णां मृगा इव ॥२॥ दुष्करं सुकरं कर्म मुकरं च तृणोपमम् । यल्लम्चा देयमत्तोऽपि मयोऽतिमदमत्तवत् ॥३॥ इन्द्रियाणि सुरम्याणि विकसन्ति दिने दिने । यस्मिन् सूर्योदये किं न पद्मानीव सुखाय तत् ॥४॥ ईदृशं यौवनं प्राप्तो जयदत्त इवाबभौ । श्रीमान् वासकुमारः स रूपवद् रूपमेव यः ॥ ५॥ अथ पुण्यात्मने तस्मै महान्तो व्यवहारिणः । ददुः कन्या जगन्मान्या लावण्यादिगुणैः शुभैः॥ तथाप्येकस्य सभ्यस्य महेभ्यस्य यशस्विनः । कन्यामनन्यसौजन्यलावण्यां पुण्ययौवनाम् ॥७॥ दृष्ट्वा प्रीतावभूतां तत् पितरौ तद्गुणेरितौ । विज्ञायात्मीयपुत्रस्य योग्यां सौभाग्यसम्पदम्॥८॥ विवाहयितु कामौ तौ तां च तत्पितराविति । अयाचेतामिमां कन्यां दत्तमस्मत्सुताय हि ॥९॥ तदा च पितरौ तस्या अब्रूतां विनयादिति । अनयोरस्तु वीवाहः उभयेषां सुखावहः ॥१०॥ श्रुत्वेतीत्वं स्थिरः श्रेष्ठी वचः कन्यापितुः शुचि । आननन्द हृदानन्ददायी पाणिग्रहो न किम् ॥ एवं वीवाहसद्वार्ता व्यदधातां परस्परम् । प्रेमतो जातरोमाञ्चौ पितरौ पुत्रकन्ययोः ॥१२॥ स्वयं वासकुमारोऽथ प्रत्यबुध्यत सन्मतिः । प्रत्येकबुद्धवच्छुद्धसिद्धान्तोदितधर्मवित् ॥ १३ ॥ १-मानं च मुनिसमूहः यौवनं च युवतीनां समूह इति समाहारद्वन्द्वे मौनयौवनम् , रुषीणां समूहो युवतीनां समूहश्च यस्मिन् यौवने वयसि सच्छीलमर्यादां त्यजति । मुनीनां समूहो वृन्दं मौनं यौवनमिति चन्द्राचार्याद्यभिप्रायेण; वस्तुतस्तु तद्वितप्रत्ययोत्पत्तेः प्रागेव पुंवद्भावेन भवितव्यम् ; ततो युवतीनां समूहो यौवनं भिक्षादेरित्यणि जामिश्चणिनद्वितयत्वरे इति पुंवद्भावेतीति वर्णलोपे यौवनं चतुर्थवर्गपञ्चमांतोयम् । यत उक्तवान् भाष्यकार:-भिक्षादिषु युवतिग्रहणानर्थक्यं पुंवद्भावस्य सिद्धत्वात् । प्रत्ययविधाविति यथा-'सुरूपमत्तिनेपथ्यं, कलाकुशलयौवनम् । यस्य पुण्यकृतः प्रैष्यं, सफलं तस्य गौवनम् ।।' इति । ५-रूपवत् मनुष्याकारधारि रूपमेव सौन्दर्यमेव ! ८-वपितरौ वासकुमारस्य मातरपितरौ तद्गुणेरितो तस्याः कन्यायाः गुणा सौजन्यादयस्तैरीरितौ प्रेरिती यौ तौ तद्गणेरितौ । ९-तौ श्रीवासकुमारस्य पितरौ कर्तृपदमेतत् , तत्पितरौ तस्याः कन्यायाः पितरौ तपितरौ तौ तथा कर्मपदमिदं तां कन्यां इति अयाचेतां याचतिर्धातुर्दिकर्मकः इतीति किं इमां कन्यामस्मत्सुताय दत्तम् । त्रिभिर्विशेषकम । Ahol Shrutgyanam

Loading...

Page Navigation
1 ... 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120