Book Title: Vijaydev Mahatmyam
Author(s): Motilal Laghaji
Publisher: Motilal Laghaji

View full book text
Previous | Next

Page 35
________________ २२ श्रीवल्लभोपाध्याय विरचित [ चतुर्थी मादात्तेभ्यश्च सद्वर्ष्याः सौवर्णाङ्गुलिमुद्रिकाः । श्रीमत्यहम्मदावादे सर्वत्रावर्ततोत्सवः ॥४१॥ -त्रिभिर्विशेषकम् ॥ श्रीरङ्गे पत्तनद्रशे यस्य पद्वन्दनोत्सवम् । अधिकं श्रावकोऽकार्षीत् पूर्वपदवन्दनोत्सवात् ॥४२॥ एवं सूरिवरस्य हीरविजयाख्यस्य प्रशस्ये पदे, दीप्तं तं विजयादिसेनसुगुरुं सर्वात्मना निर्मलम् । श्रीमान् वासकुमार एष उदयी पर्यक्षताचारतः, श्रीश्रीवल्लभपाठकश्च यमिति व्याख्यातवान् सद्गुणैः ॥४३॥ इति श्री बृहत्खरतरगच्छीय श्रजिनराजसूरि सन्तानीय पाठक श्रीज्ञानविमलशिष्य श्रीवल्लभोपाध्यायविरचिते श्रीमत्तपागच्छाधिराजपाविसाहि श्रीअकबर प्रदत्तजगद्गुरु-विरुदधारकभट्टारक श्रीहीरविजयसूरीश्वर पट्टालङ्कार पातिसाहि श्रीअकबरसभासंलब्ध दुर्वादिजयवादभट्टारक श्री विजयसेनसूरीश्वर पट्टपूर्वाचलसहस्रकरानुकारि पातिसाहि श्रीयहांगीर प्रदत्तमहातपाविरुदधारि भट्टारक श्रीविजयदेवसूरीश्वर गुणवर्णनप्रबन्धे श्रीमद्विजयदेवमाहात्म्यनाम्नि महाकाव्ये श्रीविजदेवमूरि गुरुवर्णनपरीक्षणो नाम चतुर्थः सर्गः ॥४॥ Ahol Shrutgyanam

Loading...

Page Navigation
1 ... 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120