Book Title: Vijaydev Mahatmyam
Author(s): Motilal Laghaji
Publisher: Motilal Laghaji

View full book text
Previous | Next

Page 40
________________ २७ सर्गः] विजयदेवसूरि-माहात्म्यम् विद्याविजय ५ इत्यादि-विनेयेविनयोद्यतैः । प्रज्ञया गुरु १-शुक्र २-ज्ञैरिव संसेवितः सदा ॥१९॥ त्रिभिर्विशेषकम् ॥ ये ग्रामा ये च सद्गास्तान् सिञ्चन धर्मधारया । भअन् दुरितदुष्कालं प्रमोदं प्रापयञ् जनान् ॥ श्रीसूरिनीरदो गर्जन प्रापानुक्रमतोऽचिरात् । श्रीमल्लाभपुरद्रङ्गं पातिसाहिविराजितम् ॥२१॥ सास्तत्रत्य आहत्य प्रणत्य च ततो गुरुम् । कृत्वा महोत्सवं दिव्यमुपाश्रये समानयत् ॥२२॥ अकबरं पातिसाहिं दिने दिव्ये ततोऽमिलत् । श्रीमूरि रिमूरिश्रीजितान्यप्रतिवायरिः॥२३॥ विनयात् पातिसाहि-श्रीमदकब्बर आनमत् । तं तदा शिरसा भूपान् पश्यतः शस्यचेतसा ।। अथापच्छद् गुरुं धीमान् पातिसाहिरिदं तदा । षड्दर्शनानुसम्बन्धिधर्मवातौं सुधर्मधीः ॥ दर्शनानां तदा षण्णां विविच्यैव पृथक्पृथक् । तं विवेकिनमुर्तीनं स धर्म प्रत्यबोधयत् ॥२६॥ सर्वदर्शनसम्बन्धिधर्म ज्ञात्वा पृथक्पृथक् । केनचित्प्रेरितः साहिरपृच्छत् पुनरीदृशम् ॥२७॥ सूरे किं मनुषे न त्वं रामं गङ्गां च मातृकाम् ? । मूरिःप्राह प्रभो मैवं मन्वहं तद् वयं सदा । रामध्यानं सदा कुर्वे हृदि तद्ध्यानतत्परः। नोचरामि मुखेनास्य ज्ञानहीनश्च कीरवत् ॥२९॥ राति सर्व मनोभीष्टमिति रा वाञ्छितप्रदः।मथ्नाति सर्वतः पापमिति मः पापनाशकः ॥३०॥ इत्यक्षरद्वयार्थत्वाद् रामनाम स्मृतं बुधैः । तत्स्मरामि सदा स्वामिन् न स्मरामि कथं किल । -विस्मरामि न कहिचित्-इति पाठान्तरम् ॥३१॥ युग्मम् ॥ अपवित्रशरीरस्य रामध्यानं च चेतसि । अपवित्रे तथा मार्गे स्यात्सदा पापद्धये ॥ ३२ ॥ इति रामनाम-ध्यानाङ्गीकारः ।। अहो अङ्गमलाक्षेपो गङ्गायां क्रियते कथम् । गङ्गा तु मातृकोच्येत पूज्यते देवतेव सा ॥३३॥ तस्यामङ्गमलक्षेपं स्नानात् कुस् न लोकवत् । पाविश्यभृति मात्रओं कथं पुत्राङ्गसङ्गतिः ॥३५॥ —यतः पवित्रमात्रङ्गे कथं पुत्राङ्गसंगतिः-इति पाठान्तरम् ॥ जलमेव तदङ्गं स्यान्माननीयं तदेव च । तद्विनोच्येत नो गङ्गां तद्विना न तदर्चनम् ॥३६॥ २३-भूरिः प्रचुरा सूरिपु पण्डितेषु भट्टारकेषु वा श्रीर्वेषरचना १ शोभा २ भारती ३ लक्ष्मीः ४ त्रिवर्गसम्पत्तिः ५ मति ६ वा यस्य सः भूरिसूरिश्रीः । अथवा श्रीसूरिभूरिसूरिश्रीतिरस्कारकरः परः इति पाठान्तरम् । तदाऽस्यायमर्थः भूरिसूरीगां प्रचुरभट्टारकाणां प्रचुरपण्डितानां वा श्रीः पूर्वोक्तषडर्था तस्यास्तिरस्कारं करोतीति भूरिसूरिश्रीतिरस्कारकरः परः प्रकृष्टः तदेव प्रकटयति । ३६-तदेव जलमेव सद्विना जलेन विना गङ्गा नोच्येत न कभ्येत । तद् विना गला विना ! न तदर्चनं न गङ्गां पूजा न गङ्गां माननमित्यर्थः । Ahol Shrutgyanam

Loading...

Page Navigation
1 ... 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120