Book Title: Vijaydev Mahatmyam
Author(s): Motilal Laghaji
Publisher: Motilal Laghaji

View full book text
Previous | Next

Page 38
________________ सर्गः ] विजयदेवसूरि-माहात्म्यम् २५ Samanarasvaऽप्यगायन सुगायकाः । ननृतुर्नर्तकाः केऽपि केऽप्याख्यन् कथकाः कथाः।। व्याज विमानस्थकर काकारदम्भतः । तमीक्षितुमिवायाता ज्ञ जीव- कविदेवताः ॥ ३९ ॥ यस्यैवं वरयात्रासु बभूवुः सन्महोत्सवाः । इन्द्रः स्तोतुं न यान् शक्तः तान् व्याख्यान्ति कथं बुधाः ||४०|| त्रिभिर्विशेषकम् ॥ अत्यद्भुतानि वासांसि देवदृष्योपमान्यथ । कुमारः पर्यवाद् वर्यस्तदा दीक्षामहोत्सवे ॥४१॥ मालम्बनकसंशोभिस्वर्णमाणिक्यनिर्मितम् । न्यबध्नान्मुकुटं भाले पर्यधाद् ग्रहणानि च ॥४२॥ | fafaai स समारोहत् निर्मितामिव दैवतेः । जाग्रत्पुण्यवतां योग्यां वर्धमानकुमारवत् |४३| गायनैर्गीयमानेषु गतेषु प्रीतमानसः । वाद्येषु वाद्यमानेषु हृद्यैरातोद्यवादकैः ॥ ४४ ॥ विद्वद्भिर्वन्दिभिर्मोदात् स्तूयमानगुणोदयः । विज्ञातविविधाने कमङ्गलातोय सद्यशाः ॥ ४५ ॥ arratorदास्यस्त्रीगीयमानसुमङ्गलः । उत्तार्यमाणलवणः पार्श्वयोर्भगिनीजनैः ॥ ४६ ॥ श्रीमहाजा पटेलस्य प्रतोत्यां बहुलौकसि । मण्डितं मण्डपं पूर्वे यत्र तत्र ततोऽभ्यगात् ॥ - चतुर्भिर्विशेषकम् || मुकुटादीनि दिव्यानि ग्रहणानि स्वकायतः । स उत्तार्य व्रतोच्चारं कर्तुमायागुरोः पुरः || ४८ || विजयसेनसुरीन्द्रः कृत्वा नन्दि तदाद्भुताम् । चतुर्भिः संयुतां देवैर्वेदी वैवाहिकीमिव ॥ ४९ ॥ ततस्तं मातृसंयुक्त दीक्षाकन्यां व्यवाहयत् । कारयित्वा तदा तस्यां वारत्रयं प्रदक्षिणाः ॥ ५० ॥ रूप्याणि नालिकेराणि वस्त्रादीनि च लक्षशः । श्रीसङ्गोऽहम्मदावादे प्रादाल्लकेिभ्य उत्सवे ॥ षोडशस्य शतस्यास्मिन् त्रिचत्वारिंशवत्सरे । दशभ्यां माघशुक्लस्य दीक्षाभूद्यस्य सोडवतात्।। विद्याविजय इत्याख्यां तस्य सूरिस्तदाऽकरोत् । सद्विद्याविजयास्तित्वात् त्रिकालज्ञो गुरुर्यतः 11 एवं वासकुमार एष जननीयुक्तः स उल्लासतः, मात्राजीत् विषयान् विहाय सकलान् सांसारिकान् सर्वदा | श्री श्रीवल्लभ एष पाठक इमं यस्यात्र दीक्षोत्सवं, सर्वषां श्रुतमात्र कर्णसुखदं सर्वमियं व्याकरोत् ॥ ५४ ॥ sa श्री भोपाध्यायविराचेते श्रीमतपागच्छाधिराज पतिलाई श्रीवरदत्त जगद्गुरु विरुदधारक भट्टारक श्रीहीरविजयसूरीश्वर श्रीहांगीर प्रदत्तमहातपाविरुद वारिभट्टारक श्री विजयदेवसूरीश्वर गुणवर्णनप्रबन्धे श्रीमद्विजयदेवमाहात्म्य नाम्नि महाकाव्ये श्रीविजयदेवसूरि वक्षोत्सववर्णनो नाम पञ्चमः सर्गः सम्पूर्ण : ||५|| लिखितं मुनि सोमगणिना || ३९- करकाकारदम्भत इत्यत्र करकशद्बो कोटीपर्यायः । उर्करी कर कबी च गलन्तिका -इति हलायुधः । ४४ - आसोद्यवादकैः वाजदार इति भाषाप्रसितैः ५१ - उत्सवे दीक्षा महोत्सवे । * Aho ! Shrutgyanam

Loading...

Page Navigation
1 ... 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120