Book Title: Vijaydev Mahatmyam
Author(s): Motilal Laghaji
Publisher: Motilal Laghaji

View full book text
Previous | Next

Page 46
________________ सर्गः] विजयदेवसूरि-माहात्म्यम् सप्तमः सर्गः अथाससाद नैपुण्यं पुण्यं पुण्यवतां सताम् । सयौवनमिव श्रेयः स यौवनवयश्च सत् ॥१॥ सिद्धान्तानां समस्तानां तपोभेदविधानतः । साङ्गे प्रवचनेऽधीती सोऽभवत् क्रमपाठतः ॥२॥ दर्श दशै ततः मूरिः क्षणयुक्तः प्रतिक्षणम् । विद्याविजयनामार्य गणिरित्यब्रवीद् ध्रुवः ॥३॥ षोडशस्य शतस्याऽस्मिन् पञ्चपञ्चाशवत्सरे । श्रीमत्यहम्मदाबादोपपुरे श्रीशकन्दरे ॥४॥ कारितायाः प्रतिष्ठाया उत्सवे भूरिरैव्यये । श्राद्धेन लहुआकेन स्ववंशाम्भोजभास्वता ॥५॥ प्रशस्यचेताः श्रीसूरि रिमूरिद्विपोपमः। पण्डितपदमानन्दि तस्मै पुण्यात्मने ददौ ॥६॥ मार्गशीर्षे सिते पक्षे प्रकृष्टे पञ्चमीदिने । देशदेशसमाहूतजनवृन्दविराजिते ॥७॥ -चतुर्भिः कलापकम् ॥ अथास्ति भरतक्षेत्रे स्तम्भतीर्थाभिधं पुरम् । यत्सुखं वर्तते तत्र न तत्स्वर्गे कदापि हि ॥८॥ यत्र श्रीपार्श्वनाथस्य महिमा महिमाऽवति । आवतीव हियं द्रष्टुं वाषिर्वेलाच्छलाकिल ॥९॥ यत्र पार्थजिनं नित्यं नौतीवान्वहमम्बुधिः । वेलाच्छलेन सद्रत्नाक्षतान् मुश्चन् पुरान्तिके ॥ यत्र सन्ति सतां सन्ति गृहाणि व्यवहारिणाम् । विमानैः स्पर्धमानानि मनोरमतयोच्चकैः ।। निवसन्ति च ये तत्र द्रव्याढया व्यवहारिणः। दातृत्व सद्गुणाधिक्यात सुरेभ्यो भागिनोऽधिकाः ॥१२॥ युग्मम ॥ व्रतधारी सदाचारी ब्रह्मचारीश्वरः परः । परन्तपतिरस्कारी श्रेयस्कारी सदा नृणाम् ॥१॥ धर्मकारी गुणाधारी प्रीतिकारी नरोत्तरः । व्यवहारीश्वरस्तत्र श्रीमल्लो नाम वर्तते ॥१४॥ युग्मम् ॥ १-स विद्याविजयः अथ पुण्यवतां सतां मध्ये पुण्यं अत्यद्भुतत्वात् अनिन्दायत्वाच च पवित्रं नैपुण्यं निपुणभावं आससाद प्राप्तवान् । कथंभूतं नैपुण्यं ? श्रेयः अतिशयेन प्रशस्यम् । पुन: कथंभूतं उत्प्रेक्ष्यते-सयौवनमिव सह यौवनेन वर्तते यत्तत् सयौवनं; तत् सयौवनं तदिवः यादृशं यौवनवयोयुतं शरीरं श्रेयः स्यात् । तथा नैपुण्यमपि अतिविशिष्ठत्वान् अध्ययनाध्यापनादिषु सर्वकर्मसु जागरूकस्फूर्तिमत्त्वाच यौवनयुततुल्यमित्यर्थः । यौबने हि सर्व प्रशस्मापि प्रशस्यतरं भवति तर्हि प्रशस्यस्य किं वक्तव्यं, नैपुण्यस्यात्याधिक्यात् अत्यद्भुतत्वान् य । यौवनयुतेन औपम्यं केवलं नैपुण्यमेव प्राप नान्यतिकमपीत्याह-च पुनः यौवनवयः आससाद । कथंभूतं यौवनवयः सत् प्रधानम् । ९-प्राक् आवतीति क्रियापदं आङ पूर्वक मामस्त्येन पालनार्थ महिशब्दोऽत्र इकारान्त औणादिकः । द्वितीयं आवतीति क्रियापदं गत्यर्थस्यापि अवधाओराङ पूर्वकत्वात् आगमनार्थमवसेयम् । Ahol Shrutgyanam

Loading...

Page Navigation
1 ... 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120