Book Title: Vijaydev Mahatmyam
Author(s): Motilal Laghaji
Publisher: Motilal Laghaji

View full book text
Previous | Next

Page 59
________________ श्रीवल्लभोपाध्यायविरचितं [ अष्टमः नाथः श्रीसुरताणथ वरयात्रामिमावथ । आत्मनोऽकारयेतां नो वैराग्याधिकता यतः ॥७॥ अथ नाथोऽक्षिपत् पुत्रौ वर्णके सुदिने दिने । विचक्षण इवानन्दात् सुरेश्वरनरेश्वरौ ॥७॥ आवृतौ चारुकौसुंभवस्त्रैस्तौ बभतुस्तराम् । प्रभातोदितवालार्ककिरणोपमसद्युती ॥७॥ आनन्दात् गायतोलूलून स्त्रियो वर्धयताहताः । मौक्तिकैरुपयच्छेते दीक्षाकन्यामिमौ यतः ॥ अनेके हर्षतो लोका इत्याचख्युर्विचक्षणाः। दक्षिणां ददतानन्दात् श्रुत्वा तत्कीर्तिमद्भुताम् ॥ काश्चित्सखीः प्रति प्रेम्णा काश्चिदाचख्युरित्यहो। मुक्त्वा कार्याणि तो द्रष्टुं त्वरध्वं चैत साम्पतम् ॥७९॥ चारुकपूरकस्तूरीकुङ्कमादिभिरद्भुताम् । स्फुरत्परिमलोपेतां कुरुध्वं शिष्टपिष्टिकाम् ॥८॥ दिव्यगन्धोदकैः पूर्व स्नपयन्तु ततः पुनः । उद्वर्तयन्तु तत्कायं यतध्वं चाक्षिदोषतः ॥ ८१ ॥ कर्पूरागरूकस्तूरी मिश्रकुङ्कमचन्दनैः । अङ्गरागं तयोरङ्गे सरङ्गाः कुरुतादरात् ॥ ८२॥ ललाटे चारुचर्चिक्यं कुरुध्वं कुङ्कुमादिभिः । अङ्गेऽलङ्कारसद्धारान् परिधापयतोत्सवात् ॥८३॥ मल्लध्वं मूर्ध्नि माल्यानि गले प्रालम्बिकाः शुभाः। बहुधा च वराकारमङ्गुलीष्वङ्गलीयकम् ॥ द्वयोमनि निवनीत कोटोरं च शिरोमणिम् । हस्तेषु हस्तसूत्राणि, बाहुभूषाश्च बाहुषु ॥८५॥ सप्तभिः कुलकम् ॥ पुष्पितौ तावदीप्येतां तदानीं फलितौ भृशम् । मनोरथप्रदातारौ कल्पवृक्षाविवाङ्गिनौ ॥८६॥ अभात्तद्वन्द्वमश्वस्थं वरयात्रासु राजवत् । भूषणैर्मुकुटोत्सछत्रैश्च सह चामरैः ॥ ८७॥ गायना अग्रतो गायन केप्यातोद्यान्यवादयन् । नन नर्तका हर्षादब्रुवन् कथकाः कथा।।८८॥ स्फूर्जन्नेजसमाजश्रीकरकाकाररूपताम् । बिभ्राणाः किमु देवेन्द्रास्तौ निरीक्षितुमागताः॥८॥ ७८-उलूलुमङ्गलध्वनिरिति मिशेषः । उपाद् यमः स्वीकरणे इति उपपूर्वात् यमो विवाहेऽर्थे आत्मनेपदे वर्तमाने लटो द्विवचने उपयच्छेते इति रूपं । तयोः केशव-कर्मचन्द्रयोः कीर्तिस्तत्कीर्तिस्ताम् । ८१-उद्वर्तयन्तु मलं निवर्तयन्तु ऊगटगउ करउ इति भाषा इत्यर्थः । ८३-चर्चिक्यं टीका आडिप्रमुखं । चर्चिक्यं समालभनं इति हैमः। ८४-मल्लवं धरत । मल्लध्वमिति क्रियापदं सर्वत्र योज्यं । गले प्रालम्बिकाः काण्ठला १ लहकउ २ टकावलि ३ चम्पकली ४ इत्यादि लोकभाषाप्रसिद्धाः आभरणविशेषाः । प्रालम्बिका कृता हेम्नेति । ऊर्मिका त्वङ्गुलीयकामित्युभयं हैमः । ८८-केपीति वाद्यवादकाः। कथा इति तयोरेव बास्येऽपि दीक्षाग्रहणलक्षणा वार्ता इत्यर्थः । Ahol Shrutgyanam

Loading...

Page Navigation
1 ... 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120