Book Title: Vijaydev Mahatmyam
Author(s): Motilal Laghaji
Publisher: Motilal Laghaji

View full book text
Previous | Next

Page 34
________________ सर्गः ] विजयदेवसूरि-माहात्म्यम् स स्वचित् विचिन्त्येवं तदा पितरमब्रवीत् । प्रपद्ये चरणं हृद्यमाज्ञया भवतः खलु ॥२०॥ पितापि तं तदा प्राह प्रवजिष्याम्यमा त्वया । संसारापारदुःखेभ्यो भृशमुद्विग्नमानसः ||२१|| अपृच्छयत तदा ताभ्यां मुदा कोडिमदेव्यपि । आवां परिव्रजिष्यावः पितृपुत्रौ तवाज्ञया ॥ २२ ॥ IT मात्र स्थिता किं करिष्यामि युवां विना । युवां यथा तथाहं च प्रव्रजिष्यामि सर्वथा || आलोच्यैव पिता माता पुत्रश्चैते त्रयो मिथः । दीक्षायै प्रयतात्मानः प्रायतन्त समन्ततः ॥ २४॥ तद्यथा - अनेकवरयात्राभिः क्रियमाणाभिरादरात् । श्रावकैर्नागरैलोकदिवसे दिवसेऽधिकैः ॥ वाद्यमानैः सदातोद्यैरनवद्यैर्वाद्यवादकैः । गीयमानैर्घनैगतिः कान्ताभिश्च नृभिर्बुधैः ॥ २६ ॥ अश्वारूढः कदाचिच्च गजारूढः कदाचन । नृसिंहो जयसिंहोऽसौ तदा राजत राजवत्॥२७॥ - त्रिभिर्विशेषकम् | शुभे मासे सिते पक्षे शोभनायां तिथौ तथा । नक्षत्रे च शुभे लग्ने शुभे योगे शुभे भृशम् ||२८ हीरविजयसूरीन्द्रो जयसिंहमदीक्षत । पित्रा मात्रा च संयुक्तं महोत्सवपुरस्सरम् ॥ युग्मम् तदा यत्सुकृतं जातमन्यच्छीलतादिजम् । द्रव्यादिव्ययजातं च तद्वक्तुं शक्नुमो नहि ॥ ३० ॥ etofवजयसूरीन्द्रस्तनामेदं तदावदत् । जयकुशलकारित्वात् जयकुशलपण्डितः ॥ ३१ ॥ ( विजयावेमलानन्दाद् विजयविमलः सुधीः - इति वा पाठ: ) हीरविजयसूरीन्द्रो जयसिंह सत्पिता । शिष्येण गुरुणानेन सर्वदाऽत्यसुखायत ||३२|| eutscautः सद्या अपठत्स चतुर्दश । अशिक्षत च तत्कालममलाः सकलाः कलाः ॥ ३३ सज्जनोदयसन्तोषी पर दुख निवारकः । सत्यसाहससंशोभी सोऽभवद् वादकर्मठः ||३४|| दानशील: सुवीलाल सिंहवज्जयसंश्रयः । स रराज विनीतो यो यौवनश्रीयुतस्ततः ॥ ३५ श्रीपण्डितपदं पूर्वं तस्मै तदनु चोत्सवात् । उपाध्यायपदं सोऽदात् सोऽभादेवं दिने दिने ॥ कियत्यपि गते काले गच्छभारधुरन्धरम् । शान्तात्मानं वरीयांसं सर्वशिष्येभ्य उत्तमम् ||३७|| सर्वकार्यकरं दृष्ट्वाऽभ्यषिञ्चत्तं शुभे दिने । श्रीसूरिर्युवराज्यत्व आचार्यपदनामके || युग्मम् ॥ श्रेष्ठी मूलाभिधोऽकार्षीत् श्रेष्ठरिपदोत्सवम् । न चेदृशं पुराकार्षुः सूरीणां प्राक्तना जनाः ॥ यावन्तो मिलितास्तत्र जना नवनवा घनाः । तावन्तो भोजयत्तांश्च कुण्डलीभिर्यथेप्सितम् ॥ २१ ३२- हरिविजयसूरीन्द्रः शिष्येन जयसिंहनाम्ना करणभूतेन सर्वदा अत्यसुखायत अतिशयेन सुखं वेदयतिस्म । यन्ममायं शिष्यः पट्टयोग्यो भविष्यतीत्यतिसुखमवेदयदिति भावः । चः समुच्चये । जयसिंहः शिष्यः अनेन गुरुणा श्रीहीर विजयसूरीन्द्रेण करणभूतेन सर्वदा अत्यसुखायत अतिशयेन सुखं वेदयति स्म । धन्यो यदस्य शिष्योऽभवमिति अतिसुखमवेदयदित्यभिप्रायः । कथंभूतो जयसिंहः सत्पिता प्रधानपितृकः पितृयुक्त इत्यर्थः । सुखादिभ्यः कर्तृवेदनायामिति क्यङ् । Aho! Shrutgyanam

Loading...

Page Navigation
1 ... 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120