Book Title: Vijaydev Mahatmyam
Author(s): Motilal Laghaji
Publisher: Motilal Laghaji

View full book text
Previous | Next

Page 29
________________ श्रीवल्लभोपाध्याय विरचितं [ तृतीयः दीपज्योतिरिवान्योऽन्यं सम्मिलितपृथक् स्थितः । ज्योतिरूपं चिदानन्दं धरन भायात्स ईश्वरः - इति परमेश्वरस्वरूपम् । दयासंयमसंयुक्ते तपश्चरणतोऽचिरात् । साक्षात्पुण्यात्मभिः पुंभिः प्राप्यते परमेश्वरः ॥ ६५ ॥ - इति परमेश्वरप्राप्तिः । वाक्यैरित्यादिभिस्तत्त्वं प्रत्यबोध्यत तेन सः । मृष्टैर्मध्वास्त्रयैः स्पष्टैः क्षीरास्रवतास्रवैः ||६६|| भरसूरिः पाथोदस्तहृदयसरस्तदा । गुरुधर्मश्वरास्तित्वज्ञानाङ्गीकारवारिणा ॥ ६७ ॥ तद्धृदयं सरोरम्यं सूरिर्मेव इवाभरत् । गुरुधर्मश्वरास्तित्व- ज्ञानाङ्गीकृतिभी रसैः ॥ ६८ ॥ अनेकच्छेकसूरीन्द्रसाधु श्रावकपक्षिभिः । सेव्यमानं तदा दीव्यत् तद्धर्मजललब्धये ॥ ६९ ॥ आगरानगराद् यावदजमेरपुरं पथि । मनारान कूषिकोपेतान् प्रतिक्रोशमकारयत् ॥ ७० ॥ स्वकीयमृगयारङ्गत्कलाकुशलतां जनान । ज्ञापयितुं मृगानेकशङ्गध्वजविराजितान् ॥ ७१ ॥ पापीयानीदृशोऽनेकजीवहिंसापरायणः । अभवत्स पुरा नित्यं रूपभृत्पापमेव यत् ॥ ७२ ॥ - त्रिभिर्विशेषकम् || १६ हीरविजयसूरीन्द्रसद्गुरोर्योगतोऽधुना । दयादानानागरादिसङ्गरङ्गो वभूव सः ॥ ७३ ॥ सगुरौ जिनधर्मे च प्रीतचेतास्ततोऽथ सः । इत्याह जगदाश्चर्यकारणं श्रीगुरुं प्रति ॥ ७४ ॥ ग्रामान् द्रङ्गान् गजानश्वान् द्रव्याणि प्रचुराणि च । ददाम्यहं गृहाण त्वमिति चानुगृहाण भोः ॥ गुरुराह ततो भूप, त्यक्त्यैतान् सत आलये । भिक्षे वस्तूचितं युक्तो नैतेषां संग्रहो मम ॥७६॥ धन्योऽयं निःस्पृहः सर्व सांसारिकसुवस्तुषु । स्वोचितं वस्तु यल्लाति, स तदेति व्यचिन्तयत् ॥ ततः पुनरिति स्वीये हृद्यालोचयति स्म सः । एतद्योग्यं गृहे मेऽस्ति पुस्तकं तददाम्यहम् ॥ विचार्यै तदा चित्ते कृत्वा च प्रचुराग्रहम् । ददौ श्रीगुरवे दिव्यं सिद्धान्तादिकपुस्तकम् ॥ पुत्र मित्रे कलत्रे च धनस्वजनभूघने । ग्रामे द्रङ्गे गजादौ च निरीहाय महात्मने ॥ ८० ॥ - युग्मम् । ६७-तदूहृदयं तस्य पातिसा हेरकब्बरस्य हृदयमेव सरस्तहृदयसरः तद्धृदयं अकब्रपातिसाहिहृदयं रसैः पानीयैरित्यर्थः । ७०-७२-स अकब्बरपातिसाहिः आगरानगरात् अजमेर नगरं यावत् मार्गे प्रतिक्रोशं कूपिकोपेतान् मनारान् कारयित्वा स्वकीयाखेटक कलाकौशल्य प्रकटनकृते प्रतिमनारं शतशो हरिण विषाणरोपणकारणादिना प्रथमतो जन्तुं जातव्याघात संजात चेतो रतिः स भूपतिततिपतिः श्री अकब्बरपातिसाहिः हीरविजयसूरिसद्गुरोर्योगतः सम्बन्धात् अधुना दद्यादानानगरादिसंगरंगो बभूव । ७५- अनुगृहाण अनुग्रहं कुरु प्रसादं कुरु इत्यर्थः । Aho ! Shrutgyanam

Loading...

Page Navigation
1 ... 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120