Book Title: Vijaydev Mahatmyam
Author(s): Motilal Laghaji
Publisher: Motilal Laghaji

View full book text
Previous | Next

Page 17
________________ श्रीभोपाध्याय विरचितं [ प्रथमः I aai गृहीत्वा योषितो यान्तु तद्गृहम् | सद्गीतानि च गायन्तु स्थिराङ्गजजनितः ॥ २७ ततोऽह्नि पञ्चमेऽर्कस्य दर्शनं शशिनो निशि । कारयामासतुस्तस्य पितरौ परमोत्सवात् ||२८|| एवं जन्मोत्सवे दिव्ये जायमाने दिवानिशम् । आजगाम श्रियां धाम दशमं सुदिनं दिनम् ॥ सगोत्रानादरात्तत्र निमन्त्र्य च महाजनान् । भक्तितो भोजयामास मृष्टानं लप्सिकादिकम् ॥ तेषामिभ्यः ससभ्यानां नालिकेराण्यदात्ततः । चिरं जीव्यादर्यं बालो ददुरित्याशिषं च ते ॥ ३१ सत्यस्मिन् सदा लक्ष्मीर्बलवांथ कुमारवत् । इति वासकुमारोऽयं पिता नामावदत्तदा ॥ ३२ दिव्यदेवाङ्गनं चाथ जलयात्रां महोत्सवात् । पुत्रस्याकुरुतां रूपं पितरौ प्रीतचेतसौ ॥ ३३ ॥ एवं जन्मोत्सवं तस्य कृत्वा तुतुषतुस्तराम् । पितरौ च तथैवान्ये तुतुषुर्नागरा नराः ॥ ३४ ॥ अथ वासकुमारोऽसाववर्धत दिने दिने । कलारूपप्रतापाद्यैर्द्वितीयाचन्द्रमा इव ॥ ३५ ॥ श्रीमान प्रसादनीयच सुरम्यो दर्शनीयकः । प्रतिरूपो ऽभिरूपश्च कलाकलितपुद्गलः ॥ ३६ ॥ — युग्मम् ॥ धात्रीभिः पञ्चभिः सम्यक् पाल्यमानो दिवानिशम् । स प्रापत्सप्तमं वर्षे पठनार्ह सदा शिशोः || शुभे मासे सिते पक्षे वारे वरे तिथौ । मुमुहूर्ते शुभे लग्ने सुयोगे सुदिने दिने ॥ ३८ ॥ कृत्वा महोत्सवं दिव्यं गजाश्वादि विराजितम् । नानाप्रकारवाद्यानां शब्दसन्दोहसुन्दरम् ॥ कान्तासन्ततिसंगीतगीताद्भुतविधायकम् । गीयमानयशः कीर्ति विबुधैर्मागधादिभिः ॥ ४० ॥ विद्वदध्यापकाभ्यासे पिताऽध्यापयति स्म तम् । विद्याः सोऽधीतवान् सर्वाः पूर्वाश्रीत इवैव यत् ॥ चतुर्भिः कलापकम् | rataeda तं विलोक्य विनयान्वितम् । पितरौ सममोदेतां तस्मिवास्निह्यतांतराम् ||४२॥ み २९ - सुदिनशब्द : शोभनपयार्यः । ३१ - तेषामित्यत्र सम्प्रदानाभावान्न चतुर्थी । ३३- प्रशस्त कुरुतामिति अकुरुतां रूपम् । ३६ - प्रसादनीयः पश्यतां जनानां मनःप्रसन्नताकारी । सुरम्यः सुष्ठु रमणीयः । दर्शनीयकः पश्यतां जनानां नेत्राणां न श्रमकारकः । प्रतिरूपः पश्यन्तो लोकाः पृथक् पृथक् प्रतिबिम्बमिव पश्यन्ति । अत एव अभिरूपो मनोहरः । अत एव कलाकलितपुद्गलः कलासहितशरीरः । असौ वासकुमारी द्वितीया चन्द्रमाश्च एभिर्विशेषणैः सदृशौ ऐघेतामित्यर्थः । कुमारपक्षे कलाकलित पुलः विज्ञान कौशलान्विततनुः । चन्द्रपक्षे षोडशांशान्विततनुरित्यर्थः । Aho ! Shrutgyanam

Loading...

Page Navigation
1 ... 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120