Book Title: Uttaradhyayansutram Part 02
Author(s): Vadivetal, Shantisuri,
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
समुद्रपालीया.
उत्तराध्य. क्रीडनाङ्कधात्र्यः, 'उदधिनामा' उदधिसमानार्थसमुद्रपदोपलक्षिताभिधानः समुद्रपालनामेति यावत् । 'जोधणम-
प्फुण्ण'त्ति मकारोऽलाक्षणिको जातः प्रियदर्शनः 'अधिक'मित्यतिशयेन सविशेषलावण्यहेतुत्वाद् यौवनस्य, चतुःषबृहद्वृत्तिः ष्टिगुणा अश्वशिक्षादिकलाष्टकरहिताः कला एव विज्ञानापरनामिका उच्यन्ते, 'भवनपुण्डरीके' भवनप्रधाने, ॥४८४॥ पुण्डरीकशब्दस्यह प्रशंसावचनत्वात् । वध्यं पश्यतीति शेषः, 'नीणिजंत'न्ति नीयमानम् ('अणिजंत'न्ति) 'अन्वी
नयमानम्' अनुगम्यमानं जनशतैरविवेकिभिरिति गम्यते, पठन्ति च-'वझं णीणीजंतं पेच्छइ तो सो जणवए. *हिंति स्पष्ट, सञ्जी-सम्यग्दृष्टिः स चासौ ज्ञानी च सजिज्ञानी 'भीतः' त्रस्तः सन् सांसारिकेभ्यो दुःखेभ्य
इति, आपत्वाच्च सुब्ब्यत्ययः, किं भणतीत्याह-'नीचानां' निकृष्टानां 'पापकर्मणां' पापहेत्वनुष्ठानानां चौर्यादीनां 'हा' इति खेदे यथा पापकं फलमिति गम्यते, 'इणमोति 'इदं' प्रत्यक्षं, किमुक्तं भवति?-यथाऽस्य चौरहै स्यानिष्टं फलं पापकर्मणां तथाऽस्मादृशामपीति नियुक्तिगाथैकादशकाधः ॥प्रव्रज्य च यदसौ कृतवांस्तदाह सूत्रकृत्| जहिज सग्गंथ महाकिलेस, महंतमोहं कसिणं भयाणगं। परियायधम्म चभिरोअइज्जा, वयाणि सीलाणि परीसहे य ॥१५॥ अहिंस सच्चं च अतेणगं च, ततो अ बंभं अपरिग्गहं च । पडिवज्जिया पंच महत्वयाणि, चरिज धम्मं जिणदेसियं विऊ ॥ १६ ॥ सव्वेहि भूएहि दयाणुकंपी, खतिवमे संजयवंभयारी । सावज्जजोगे परिवज्जयंतो, चरिज भिक्खू सुसमाहिइंदिए ॥१७॥ कालेण कालं विहरिज रहे, बलापलं जाणिय
॥४८४॥
JainEducation incinal
For Personal & Private Use Only
www.jainelibrary.org

Page Navigation
1 ... 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568