Book Title: Uttaradhyayansutram Part 02
Author(s): Vadivetal, Shantisuri,
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
उत्तराध्य.
बृहद्वृत्तिः
॥१०॥
साहुसूत्रं तथैव। स्थानमेवोपसंपद्यते-प्राप्यत इति स्थानोपसम्पत्-प्राप्यं स्थानमिति द्वादशं द्वारमङ्गीकृत्याह- केशिगौतसारीरमाणसे दुक्खे, बज्झमाणाग पाणिणं । खेमं सिवं अणाबाह, ठाणं किं मन्नसी ? मुणी! ॥७९॥ | मीयाध्य. अत्थि एगं धुवं ठाणं, लोगग्गंमि दुरारुहं । जत्थ नत्थि जरा भन्नू , वाहिणो वेयणा तहा ॥ ८० ॥ ठाणे अ इइ के वुत्ते ?, केसी गोयममब्बवी । तओ केसिं बुवंतं तु, गोयमो इणमब्बवी ॥ ८१॥ निव्वाणंति अबाहंति, 30 २३ द सिद्धी लोगग्गमेव य। खेमं सिवं अणाबाई, जं तरंति महेसिणो ॥ ८२ ॥ तं ठाणं सासर्यवासं, लोग
ग्गंमि दुरारुहं । ज संपत्ता न सोयंति, भवोहंतकरा मुणी ॥ ८ ॥ 8. सूत्राणि पञ्च प्रतीतान्येव, नवरं 'सारीरमाणसे दुखेत्ति आर्पत्वाच्छारीरमानसैर्दुःखैः 'वज्झमाणाणं' बा|ध्यमानानां पीड्यमानानां, पठ्यते च–'पचमाणाणं'ति पच्यमानानामिव पच्यमानानामत्याकुलीक्रियमाणतयार 'प्राणिनां' जीवानां क्षेमं व्याधिरहिततया शिवं सर्वोपद्रवाभावतः अनावाधं खाभाविकवाधापगमतस्तिष्ठन्त्यस्मिनिति स्थानम्-आश्रयस्तदेवंविधं किं मन्यसे?-प्रतिजानीपे?, न किञ्चिदीशमिदं निश्चिनुम इति भावः । गौतम | आह-अस्ति 'एकम्' अद्वितीयं 'दरारुहं'ति दुःखेनारुह्यते-अध्यास्यत इति दुरारोह, दुरापेणैव सम्यग्दर्शनादित्रयेण तदवाप्यत इतिकृत्वा, वेदनाश्चेह शारीरमानसदुःसानुभवात्मिकाः, ततश्चास्य व्याध्यभावेन क्षेमत्वं जरा|मरणाभावेन शिवत्वं, वेदनाऽभावेनानावाधकत्वमुक्तमिति यथायोगं भावनीयं, स्थानं किमुक्तं ? -ध्रुवादिविशेषण
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org

Page Navigation
1 ... 562 563 564 565 566 567 568