Book Title: Uttaradhyayansutram Part 02
Author(s): Vadivetal, Shantisuri,
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
| कुत एवंविधचिन्तावसरः १, एवं च विदितभगवदाकृतेन सारथिना मोचितेषु सच्चेषु परितोषितोऽसौ यत्कृतवांस्तदाह - 'सो' इत्यादि 'सुत्तकं चे 'ति कटीसूत्रम्, अर्पयतीति योगः, किमेतदेवेत्याह- आभरणानि च सर्वाणि शेषाणीति गम्यते, ततश्च 'मनःपरिणामश्च' अभिप्रायः कृतो निष्क्रमणं प्रतीति गम्यते, 'देवा:' चतुर्निकाया एव 'यथोचितम् ' औचित्यानतिक्रमेण समवतीर्णाः, पाठान्तरतः समवपतिताः, चकाराभ्यां चेह समुच्चयार्थाभ्यामपि तुल्य| कालताया ध्वन्यमानत्वात्तदैवेति गम्यते, 'सर्वर्द्धा' समस्तविभूत्या 'सपरिषदः' बाह्यमध्याभ्यन्तरपर्यत्रयोपेताः 'निष्क्रमणम्' इति प्रक्रमान्निष्क्रमणमहिमानं 'तस्य' इति भगवतोऽरिष्टनेमिनः कर्त्तुं 'जे' इति निपातः पूरणे । 'शिविकारलं' देवनिर्मितमुत्तरकुरुनामकमिति गम्यते, 'ततः' तदनन्तरं 'समारूढः' अध्यासीनः 'निष्क्रम्य' निर्गत्य ' द्वारकातः' द्वारकापुर्याः 'रैवतके' उज्जयन्ते 'स्थितः' गमनान्निवृत्तः । तत्रापि कतरं प्रदेश प्राप्तः स्थित इत्याह – 'उद्यानं ' सहस्राम्रवणनामकं संप्राप्तः, तत्र चावतीर्णः 'सीयातो' त्ति शिविकात ः 'साहस्सीय 'त्ति सहस्रेण प्रधानपुरुषाणामिति | शेषः 'परिवृतः' परिवेष्टितः 'अथे' त्यानन्तर्ये 'निष्क्रामति' श्रामण्यं प्रतिपद्यते 'तुः' पूरणे 'चित्ताहिंति चित्रासु चित्रानाम्नि नक्षत्रे । कथमित्याह – 'सुगन्धिगन्धिकान्' स्वभावत एव सुरभिगन्धीन् ' त्वरितं' शीघ्रं 'मृदुकत्वकुञ्चितान्' कोमलकुटिलान् ' स्वयमेव' आत्मनैव 'लुञ्चति' अपनयति केशान् 'पञ्चाशभिः ' - पञ्चमुष्टिभिः 'समाहितः' समाधिमान्, सर्व सावद्यं ममाकर्तव्यमिति प्रतिज्ञारोहणोपलक्षणमेतत् । इह तु वन्दिकाचार्यः सत्त्वमोचनसमये
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org

Page Navigation
1 ... 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568