Book Title: Uttaradhyayansutram Part 02
Author(s): Vadivetal, Shantisuri, 
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 556
________________ उत्तराध्य. बृहद्वृत्तिः ।।५०६।। के बुत्ते ?, केसी गोयममन्त्रवी । तओ केसिं बुवंतं तु, गोयमो इणमव्ववी ।। ५२ ।। कसाया अग्गिणो वुत्ता, सुअसीलतवो जलं । सुयधाराभिहया संता, भिन्ना हु न डर्हति मे ॥ ५३ ॥ सूत्र चतुष्टयम् । समन्तात्प्रकर्षेण ज्वलिताः संप्रज्वलिता अत एव 'घोराः ' रौद्राः 'अग्गी चिट्ठइ' त्ति आर्षत्वाद्वचनव्यत्ययात्ततोऽग्नयस्तिष्ठन्ति हे गौतम! ये दहन्तीव दहन्ति परितापकारितया 'शरीरस्थाः ' देहस्थाः, न बहिर्वर्त्तिन इत्यर्थः, | एते च यद्यप्यात्मस्थास्तथाऽपि शरीरात्मनोरन्योऽन्यानुगमख्यापनायेत्थमुक्ताः, कथं 'विध्यापिताः' निर्वापितास्त्वया ? | गौतम आह-महामेघात् प्रसूतम् - उत्पन्नं महामेघप्रसूतं तस्मात्, महाश्रोतस इति गम्यते, 'गिज्झ'त्ति गृहीत्वा वारयति तृष्णादिदोषानिति वारि- पानीयं 'जलोत्तमं ' शेषजलापेक्षया प्रधानं तेन 'सिञ्चामि' उक्षामि विध्यापयामीतियावत्, 'सततम्' अनवरतं 'ते उत्ति तुशब्दस्य भिन्न ( : ) क्रमस्ततस्तानग्नीन्, प्रसङ्गतस्तत्सेचनफलमाह - सिक्तास्तु 'नो वे 'ति नैव दहन्ति 'मे' त्ति मां, पठ्यते च - 'सययं देहित्ति, इह च देहस्थितत्वेनाग्नयोऽपि देहा उक्ताः, उक्तं हि 'तास्थ्यात्तद्व्यपदेश' इति, अन्ये तु पूर्वसूत्रं पठन्ति - 'जा डहेति सरीरत्थे'ति, अत्र तु पठन्ति - 'सिंचामि सययं तं तु' इति, इह च 'त' मित्यग्निमन्यत् प्राग्वद्, एकवचनान्तत्वमेव तु सर्वत्र विशेषः । "अग्गी ये' त्यादि प्राग्वत्, नवरमनिप्रश्नो महामेघादिप्रश्नोपलक्षणं, 'कषायाः' क्रोधादयः अग्नयः परितापकतया शोषकतया चोक्तास्तीर्थक्रुद्भिरिति गम्यते श्रुतं चेहोपचारात्कषायोपशमहेतवः श्रुतान्तर्गतोपदेशाः शीलं च- महाव्रतानि तपश्च - अनशनप्रायश्चि Jain Education International For Personal & Private Use Only केशिगीत मीयाध्य० २३ 1140811 www.jainelibrary.org

Loading...

Page Navigation
1 ... 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568