Book Title: Uttaradhyayansutram Part 02
Author(s): Vadivetal, Shantisuri,
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
बृहद्वृत्तिः
उत्तराध्य. इत्याह-एष मार्गो 'ही'ति यस्माद् ‘उत्तमः' अन्यमार्गेभ्यः प्रधानः, तस्मादयमेव सन्मार्ग इत्यभिप्रायः, उत्तमत्वं केशिगौतचास्य प्रणेतृणां रागादिविकलत्वेनेति भावनीयमिति सूत्रचतुष्टयार्थः ॥
मीयाध्य. ___ साहु गोयम ! पन्ना ते, छिन्नो मे संसओ इमो । अन्नोऽवि संसओ मझं, तं मे कहसु गोयमा ! ॥६४॥ ॥५०८॥ साधुसूत्रं प्राग्वत् । सम्प्रति 'महाश्रोतोनिवारणे'त्ति नवमद्वारमुररीकृत्याह
महाउदगवेगेणं, वुज्झमाणाण पाणिणं । सरणं गई पइ8 च, दीवं के मन्नसी? मुणी! ॥६५॥ अस्थि एगो हमहादीवो, वारिमझे महालओ। महाउदगवेगस्स, गई तत्थ न विजई ॥६६॥ दीवे अ इइ के वुत्ते ?, केसी
गोयममब्बवी । तओ केसि बुवंतं तु, गोयमो इणमब्बवी ॥६७॥ जरामरणवेगेणं, वुज्झमाणाण पाणिणं ।। धम्मो दीवो पइट्टा य, गई सरणमुत्तमं ॥ १८॥ । सूत्रचतुष्टयम् , महदुदकं यत्र तत् महोदकं प्रक्रमान्महाश्रोतस्तस्य वेगो-यो महोदकवेगस्तेन 'उह्यमानानां' नीयमानानां 'पाणिणं'ति प्राणिनां शरणं' तन्निवारणक्षममत एव गम्यमानत्वाद् गति तत एव च प्रतीत्य-आश्रित्य तिष्ठ- न्त्यत्र दुःखाभिहताःप्राणिन इति प्रतिष्ठा, 'अन्यत्रापी'ति (वा.) वचनाद तां च द्वीपं कं मन्यसे ? मुने !, नास्त्येव । कश्चन तादृशो द्वीप इति प्रश्नयितुराशयः। गौतम आह-अस्ति-विद्यते एको महांश्चासौ प्रशस्यतया द्वीपश्च महाद्वीपः, क?-'वारिमध्ये' जलस्यान्तः समुद्रान्तर्वय॑न्तरद्वीप इत्यर्थः। कीडक् ?-'महालओ'त्ति महान्-उच्चैस्त्वेन विस्तीर्णतया
॥५०८॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org

Page Navigation
1 ... 558 559 560 561 562 563 564 565 566 567 568