Book Title: Uttaradhyayansutram Part 02
Author(s): Vadivetal, Shantisuri,
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
OCOCCAS
मग्गेण गच्छंति, जे अ उम्मग्गपट्टिया । ते सव्वे विइया मज्झं, तो न नस्सामहं मुणी! ॥६१॥ मग्गे अ इति के वुत्ते?, केसी गोयममब्बवी । तओ केसिं बुवंतं तु, गोयमो इणमब्बवी ॥२॥ कुप्पवयणपासंडी, सब्वे उम्मग्गपट्ठिया। सम्मग्गं तु जिणक्खायं, एस मग्गे हि उत्तमे ॥ ६३ ॥ | सूत्राणि चत्वारि । कुत्सिताः पथाः कुपथाः-अशोभनमार्गाः 'बहवः' अनेके 'लोके' जगति 'यैः' कुपथैः 'नश्यन्ति'
सन्मार्गाशश्यन्ति 'जन्तवः' प्राणिनः, ततश्चाध्वनि प्रस्तावात्सन्मार्गे 'कह'न्ति कथं वर्तमानस्त्वं न 'नश्यसि ? | सत्पथाच्यवसे ? हे गौतम ! । गौतम आह-'ये' केचित् ‘मार्गेणे ति सन्मार्गेण 'गच्छन्ति' यान्ति ये च 'उन्मार्ग-2 प्रस्थिताः' उत्पथप्रवृत्ताः, ते 'सर्वे' निरवशेषा विदिताः-प्रतीता मम, न चैते पथापथपरिज्ञामन्तरेण सम्यग् ज्ञायन्त है। इति सैवानेन भङ्गयन्तरेणोक्ता, विचित्रत्वाच ऋषीणां सूत्रकृतेरेवमभिधानं, ततश्च 'तत' इति पथापथपरिज्ञातो न
नश्याम्यहं मुने !, ये हि खयं कुपथसत्पथखरूपानभिज्ञा भवन्ति ते बहुतरकुपथदर्शनात्तेष्वेव सुपथभ्रान्त्या नश्येयुः, त अहं तु न तथेति कथं बहुतरकुपथदर्शनेऽपि नश्येयमिति भावः? । 'मग्गे'त्यादि [सूत्रं] सुगम, नवरं मार्गः-सन्मार्गः ।
कः ?, उपलक्षणत्वात्कुमार्गाश्च के ?, कुप्रवचनेषु-कपिलादिप्ररूपितकुत्सितदर्शनेषु पापण्डिनो-तिनः कुप्रवचनपापण्डिनः सर्वे उन्मार्गप्रस्थिताः, बहुविधापायभाजनत्वात्तेषामिति भावः, अनेनापि भङ्गया कुप्रवचनानि कुपथा । इत्युक्तं भवति, 'सन्मार्ग तु' प्रशस्तमार्ग पुनर्विद्यादिति शेषः 'जिनाख्यातं' जिनप्रणीतं मार्गमिति प्रक्रमः, कुतः
INESC
JainEducational
For Personal & Private Use Only
www.nelibrary.org

Page Navigation
1 ... 557 558 559 560 561 562 563 564 565 566 567 568