Book Title: Uttaradhyayansutram Part 02
Author(s): Vadivetal, Shantisuri, 
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 538
________________ केशीगौत मीयाध्य उत्तराध्य. अथ त्रयोविंशं केशिगौतमीयमध्ययनम् । बृहद्वृत्तिः ॥४९७॥ व्याख्यातं रथनेमीयनामकं द्वाविंशतितममध्ययनम् , अधुना त्रयोविंशतितममारभ्यते, अस्य चायमभिसम्बन्धःइहानन्तराध्ययने कथञ्चिदुत्पन्नविश्रोतसिकेनापि रथनेमिवद्धृतिश्चरणे विधेयेत्यभिहितम् , इह तु परेषामपि चित्त|विप्लुतिमुपलभ्य केशिगौतमवत्तदपनयनाय यतितव्यमित्यभिप्रायेण यथा शिष्यसंशयोत्पत्ती केशिपृष्टेन गौतमेन धर्मस्तदुपयोगि च लिङ्गादि वर्णितं तथाऽनेनाभिधीयत इत्यमुना सम्बन्धेन प्राप्तस्यास्याध्यनस्य प्राग्वदुपक्रमादि प्रतिपाद्यं यावन्नामनिष्पन्ननिक्षेपे केशिगौतमीयमिति नाम, अतः केशिगौतमशब्दयोनिक्षेपोऽभिधेयः, तत्र च वर्तमानतीर्थाधिपप्रथमगणधरतयैतत्तीर्थापेक्षया गौतमस्य ज्येष्ठत्वादादौ तदभिधानस्य तदनु केशिशब्दस्य निक्षे४पमाह नियुक्तिकृत् निक्खेवो गोअमंमी चउक्कओ दवि०॥ ४४८॥ जाण ॥ ४४९ ॥ ! गोयमनामागोयं वेयंतो भावगोयमो होइ । एमेव य केसिस्सवि निक्खेवो चउक्कओ होइ ॥ ४५०॥ म ॥४९७॥ dan Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568