Book Title: Uttaradhyayansutram Part 02
Author(s): Vadivetal, Shantisuri, 
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 546
________________ उत्तराध्य. बृहद्वृत्तिः ॥५०१ ॥ केशिं 'ब्रुवन्तम्' अभिदधतं 'तुः' पुनरर्थे भिन्नक्रमश्च केशिं पुनब्रुवन्तमिति योज्यते, 'जहिच्छं ति इच्छाया अनति - क्रमेण यथेच्छं यदवभासत इत्यर्थोऽनुज्ञात इति - अनुमतो गौतमेनेति प्रक्रमः, शेषं प्रतीतमिति सूत्रद्वयार्थः ॥ | यच्चासौ गौतमं पृष्टवांस्तत्सग्राहकं निर्युक्तिकृद् द्वारगाथात्रयमाह - सिक्खावए अ लिंगे अ, सत्तूर्णं च पराजए । पासावगत्तणे चेव, तंतूद्धरणबंधणे ॥ ४५२ ॥ अगणिणिवावणे चेव, तहा दुटुस्स निग्गहे । तहा पहपरिन्नाय, महासोअनिवारणे ॥ ४५३ ॥ संसारपारगमणे, तमस्स अ विघायणे । ठाणोवसंपया चेव, एवं बारससू कमो ॥ ४५४ ॥ एतच्च यथाऽवसरं सूत्रव्याख्यान एव व्याख्यास्यते, तत्र प्रथमं 'सिक्खावयति द्वारम् अत्र च शिक्षा - अभ्या सस्तत्प्रधानानि प्रतानि प्रतिदिनं यतिभिरभ्यस्यमानतया शिक्षात्रतानि शिक्षापदानि वा - प्राणिवधविरमणादीनि, सत्सु हि तेषु शेषाऽपि शिक्षा शिष्योपदेशात्मिका संभवतीति । एतदधिकृत्याह सूत्रकृत् Jain Education International चाज्जामो अ जो धम्मो, जो इमो पंचसिक्खिओ । देसिओ वद्धमाणेणं, पासेण य महामुणी ॥ २३ ॥ ४ एगज्जपवन्नाणं, विसेसे किं नु कारणं । । धम्मे दुविहे मेहावी, कहं विप्पचओ न ते ? ॥ २४ ॥ For Personal & Private Use Only केशिगौत मीयाध्य० २३ ॥५०१॥ www.jainelibrary.org

Loading...

Page Navigation
1 ... 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568