________________
उत्तराध्य.
बृहद्वृत्तिः
॥५०१ ॥
केशिं 'ब्रुवन्तम्' अभिदधतं 'तुः' पुनरर्थे भिन्नक्रमश्च केशिं पुनब्रुवन्तमिति योज्यते, 'जहिच्छं ति इच्छाया अनति - क्रमेण यथेच्छं यदवभासत इत्यर्थोऽनुज्ञात इति - अनुमतो गौतमेनेति प्रक्रमः, शेषं प्रतीतमिति सूत्रद्वयार्थः ॥ | यच्चासौ गौतमं पृष्टवांस्तत्सग्राहकं निर्युक्तिकृद् द्वारगाथात्रयमाह -
सिक्खावए अ लिंगे अ, सत्तूर्णं च पराजए । पासावगत्तणे चेव, तंतूद्धरणबंधणे ॥ ४५२ ॥ अगणिणिवावणे चेव, तहा दुटुस्स निग्गहे । तहा पहपरिन्नाय, महासोअनिवारणे ॥ ४५३ ॥ संसारपारगमणे, तमस्स अ विघायणे । ठाणोवसंपया चेव, एवं बारससू कमो ॥ ४५४ ॥
एतच्च यथाऽवसरं सूत्रव्याख्यान एव व्याख्यास्यते, तत्र प्रथमं 'सिक्खावयति द्वारम् अत्र च शिक्षा - अभ्या सस्तत्प्रधानानि प्रतानि प्रतिदिनं यतिभिरभ्यस्यमानतया शिक्षात्रतानि शिक्षापदानि वा - प्राणिवधविरमणादीनि, सत्सु हि तेषु शेषाऽपि शिक्षा शिष्योपदेशात्मिका संभवतीति । एतदधिकृत्याह सूत्रकृत्
Jain Education International
चाज्जामो अ जो धम्मो, जो इमो पंचसिक्खिओ । देसिओ वद्धमाणेणं, पासेण य महामुणी ॥ २३ ॥ ४ एगज्जपवन्नाणं, विसेसे किं नु कारणं । । धम्मे दुविहे मेहावी, कहं विप्पचओ न ते ? ॥ २४ ॥
For Personal & Private Use Only
केशिगौत
मीयाध्य०
२३
॥५०१॥
www.jainelibrary.org