Book Title: Uttaradhyayansutram Part 02
Author(s): Vadivetal, Shantisuri,
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
R
केसी कुमारसमणे, गोअमे य महायसे । उभओ निसन्ना सोहंति, चंदसूरसमप्पहा ॥१८॥ निगदसिद्धं, नवरं 'सोहंति'त्ति शोभेते चन्द्रसूर्यसमा प्रभा-छाया ययोस्तो तथा चन्द्रसूर्योपमावितियावदिति । सूत्रार्थः॥ तत्सङ्गमे च यदभूत्तदाह
समागया बह तत्थ, पासंडा कोउगासिया । गिहत्थाण अणेगाओ, साहस्सीओ समागया ॥१९॥
देवदाणवगंधव्वा, जक्खरक्खसकिनरा । अहिस्साण य भूआणं, आसि तत्थ समागमो॥२०॥ 'समागताः' मिलिताः पाषण्डं-व्रतं तद्योगात् 'पाषण्डाः' शेषव्रतिनः कौतुकं-कुतूहलम् आश्रिताः-प्रतिपन्नाः कौतुकाश्रिताः, पठ्यते च-'कोउगामिग'त्ति, तत्र कौतुकात् मृगा इव मृगा अज्ञत्वात्प्राकृतत्वादमितकौतुका वा, |'साहस्सीओ'त्ति सूत्रत्वात्सहस्राणि । देवा-ज्योतिष्कवैमानिकाः दानवाः-भवनपतयो गन्धर्वयक्षादयो-यन्तरविशेषाः, समागता इति पूर्वेण सम्बन्धः, एते चानन्तरमदृश्यविशेषणाद् दृश्यरूपाः, अदृश्यानां च भूतानां केलीकिलव्यन्तरविशेषाणामासीत् 'समागमः' मीलकः, शेष सुगममिति सूत्रद्वयार्थः ॥ सम्प्रति तयोर्जल्पमाह
पुच्छामि ते महाभाग !, केसी गोयममब्यवी । तओ केसिं बुवंतं तु, गोयमो इणमब्बवी ॥२१॥
पुच्छ भंते ! जहिच्छं ते, केसिं गोयममन्ववी । तओ केसी अणुनाए, गोअमं इणमब्बवी ॥२२॥ 'पृच्छामि' प्रश्नयामि 'ते' इति त्वां 'महाभाग !' अतिशयाचिन्त्यशके! 'अब्रवीत् उक्तवान् 'ततः' तद्वचनानन्तरं
For Personal & Private Use Only
Dainetbrary.org
Jan Education

Page Navigation
1 ... 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568