Book Title: Uttaradhyayansutram Part 02
Author(s): Vadivetal, Shantisuri,
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
उत्तराध्य.
बृहद्वृत्तिः
॥५०४॥
२३
21 अविद्यमानमेक इति-भावप्रधानत्वान्निर्देशस्यैकत्वं येषु तेऽनेकास्तेषाम् अनेकानां-बहूनां सहस्राणां प्रक्रमा-1 केशिगौतच्छत्रुसम्बन्धिनां मध्ये त्वं तिष्ठसि आस्से गौतम !, 'ते च' अनेकसहस्रसङ्ख्याः शत्रवः 'ते' इति सूत्रत्वात्त्वामभि-IPI
मीयाध्य० लक्षीकृत्य गच्छन्ति-धावन्ति, अर्थाजेतुम् , इत्थं चैतत् केवलानुत्पत्तिदर्शनात् , दृश्यते च तज्जयफलमपि तव प्रश-13 मादि, तत् ‘कथं' केन प्रकारेण 'ते' इत्युक्तरूपाः शत्रवः निर्जिताः' अभिभूतास्त्वया ?, भूयस्त्वादभियोक्तृत्वाच । तेषामिति भावः । इत्थं केशिनोके गौतम आह-'एकस्मिन् सकलभावशत्रुप्रधाने आत्मनि 'जिते' अभिभूते जिताः पञ्च, कथम् ?, एकः स एवान्ये च चत्वारः कषायाः, तथा 'पंच जिए'त्ति सूत्रत्वात्पञ्चसु जितेषु जिता दश, अत्रापि पञ्चोक्ता एवापराणि च पञ्चेन्द्रियाणि, ततः ‘दशधा' दशप्रकारानुक्तरूपान् ‘तुः' पुनरर्थे शत्रून् जित्वा । 'ण'ति प्राग्वत् 'सर्वशत्रून्' नोकपायादींस्तदुत्तरोत्तरभेदांश्चानेकसहस्रसङ्घयान् 'जयामि' अभिभवाम्यहं, तदनेन प्रथमतः प्रधानजयो-जयनप्रकार उक्तः, ततश्च ‘सत्तू य इइ'त्ति 'चः' पूरणे इति भिन्नक्रमो जातौ चैकवचनं, ततः शत्रुः क उक्त इति केशिगौतममब्रवीत् , ननु यद्यसौ शत्रूनपि न वेत्ति कथं तन्मध्यगतस्त्वं तिष्ठसीत्यादिकमनेन 81. प्रागुक्तम् ?, उच्यते, अज्ञजनप्रतिबोधार्थ सर्या अपि ज्ञपृच्छा एवैताः, उक्तं हि प्राग् 'ज्ञानत्रयान्वितोऽसाविति कथ-11॥५०॥ मस्यैवंविधवस्त्वपरिज्ञानसम्भव' इति, उत्तरार्ध प्राग्वत् । एक आत्मेति-जीवश्चित्तं वाऽतति-गच्छति तांस्तान् भावान् अर्थान्वेति व्युत्पत्तेः 'अजितः' अवशीकृतः अनेकानावाप्तिहेतुत्वाच्छत्रुरिव शत्रुस्तथोक्तहेतोरेव 'कषायाः'
ReANGALSAX
For Personal & Private Use Only
www.jainelibrary.org
Jain Education International

Page Navigation
1 ... 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568