________________
केशीगौत
मीयाध्य
उत्तराध्य.
अथ त्रयोविंशं केशिगौतमीयमध्ययनम् । बृहद्वृत्तिः ॥४९७॥
व्याख्यातं रथनेमीयनामकं द्वाविंशतितममध्ययनम् , अधुना त्रयोविंशतितममारभ्यते, अस्य चायमभिसम्बन्धःइहानन्तराध्ययने कथञ्चिदुत्पन्नविश्रोतसिकेनापि रथनेमिवद्धृतिश्चरणे विधेयेत्यभिहितम् , इह तु परेषामपि चित्त|विप्लुतिमुपलभ्य केशिगौतमवत्तदपनयनाय यतितव्यमित्यभिप्रायेण यथा शिष्यसंशयोत्पत्ती केशिपृष्टेन गौतमेन धर्मस्तदुपयोगि च लिङ्गादि वर्णितं तथाऽनेनाभिधीयत इत्यमुना सम्बन्धेन प्राप्तस्यास्याध्यनस्य प्राग्वदुपक्रमादि प्रतिपाद्यं यावन्नामनिष्पन्ननिक्षेपे केशिगौतमीयमिति नाम, अतः केशिगौतमशब्दयोनिक्षेपोऽभिधेयः, तत्र च
वर्तमानतीर्थाधिपप्रथमगणधरतयैतत्तीर्थापेक्षया गौतमस्य ज्येष्ठत्वादादौ तदभिधानस्य तदनु केशिशब्दस्य निक्षे४पमाह नियुक्तिकृत्
निक्खेवो गोअमंमी चउक्कओ दवि०॥ ४४८॥ जाण ॥ ४४९ ॥ ! गोयमनामागोयं वेयंतो भावगोयमो होइ । एमेव य केसिस्सवि निक्खेवो चउक्कओ होइ ॥ ४५०॥
म
॥४९७॥
dan Education International
For Personal & Private Use Only
www.jainelibrary.org